मंगलचण्डिका मन्त्र स्तोत्र | Mangal Chandika Stotra |


मंगलीदोष निवारणार्थे मंगलचण्डिका मन्त्र प्रयोगः 

 मंगलचण्डिका मन्त्र स्तोत्र 



अगर आपकी कुण्डली में मांगलिक दोष है जिसके कारन आपका विवाह नहीं हो रहा हो | विवाह में विलम्ब हो रहा है | 
या एक से अधिक विवाह का यह है तो अवश्य यह अनुष्ठान करना या करवाना चाहिए | 

मंत्र 

आं ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मंगलचण्डिके हूं हूं फट् स्वाहा | 

( देवी भागवते ) 

मङ्गल चण्डिका स्तोत्र 

 || ध्यानम् ||

देवीं  षोडशवर्षीयां  शश्वत्सुस्थिरयौवनाम् | 

बिंबोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभानननाम् || 

श्वेतचंपकवर्णाभां सुनीलोत्पल लोचनाम् | 

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् |

संसार सागरे घोरे ज्योतिरुपां सदाभजे || 

|| स्तोत्रम् || 

|| महादेव उवाच || 

रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके |

 हारिके विपदां राशेर्हर्षमङ्गलकारिके || १ || 

हर्ष मंगलदक्षे च हर्षमंगलदायिके | 

शुभे मंगलदक्षे च शुभे मंगलचण्डिके || २ || 

मंगले मंगलार्हे च सर्वमंगलमंगले | 

सतां मंगलदे देवि सर्वेषां मङ्गलालये || ३ || 

पूज्ये मंगलवारे च मङ्गलाभीष्ट देवते |

 पूज्ये मंगलभूपस्य मनुवंशस्य संततम् || ४ || 

मंगलधिष्ठातृ देवी मङ्गलानां च मंगले | 

संसारमंगलाधारे मोक्षमंगलदायिनी || ५ || 

सारे च मंगलाधारे पारे च सर्वकर्मणाम् |

 प्रतिमंगलवारे च पूज्ये मङ्गलसुखप्रदे || ६ || 

स्तोत्रेणानेन शंभुश्च स्तुत्वा मंगलचण्डिकाम् | 

प्रतिमंगलवारे च पूजांदत्वा गतः शिवः || ७ || 

प्रथमे पूजिता देवी शिवेन सर्वमङ्गला | 

द्वितीये पूजिता सा च मङ्गलेन ग्रहेण च || ८ || 

तृतीये पूजिता भद्रा मंगलेन नृपेण च |

 चतुर्थे मंगलवारे सुंदरीभिः प्रपूजिता || ९ || 

पंचमे मंगला कांक्षिनरैर्मङ्गल चण्डिका |

 पूजिता प्रतिविश्वेर्षु विश्वेशपूजिता सदा || १० || 

ततः सर्वत्र संपूज्या बभूव परमेश्वरी | 

देवैश्च मुनिभिश्चैव मानवैर्म नुभिर्मुनै || ११ || 

देवाश्च मंगलस्तोत्रं यः शृणोति समाहिताः | 

तन्मङ्गलं भवेत्तस्य न भवेतदमङ्गलम् || १२ || 

वर्धते पुत्रपौत्रैश्च मङ्गलं च दिने दिने ||  

( देवी भागवते ) 

|| अस्तु || 

 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post