लक्ष्मी स्तोत्रम | Lakshmi stotra |


 लक्ष्मी स्तोत्रम् 

लक्ष्मी स्तोत्रम 

इंद्रउवाच 

ॐ नमः कमलवासिन्यै नारा नमो नमः | 

कृष्णप्रियायै सारायै पद्मायै च नमो नमः || १ ||

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः | 

पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः || २ 


सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः | 

सुखदायै मोक्षदायै सिद्धिदायै नमो नमः || ३ || 


हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः | 

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः || ४ || 


कृष्णशोभास्वरुपायै रत्नपद्मे च शोभने | 

सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः || ५ || 


शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः | 

नमो बुद्धिस्वरुपायै बुद्धिदायै नमो नमः || ६ || 


वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे | 

स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीनृपालये || ७ || 


गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता | 

सुरभी सा गवां माता दक्षिणा यज्ञकामिनी || ८ || 


अदितिर्देवमाता त्वं कमला कमलालये | 

स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता || ९ || 


त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा | 

शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा || १० || 


क्रोधहिंसावर्जिता च वरदा च शुभानना | 

परमार्थप्रदा त्वं च हरिदास्यप्रदा परा || ११ || 


यया विना जगत् सर्वं भस्मीभूतमसारकम् | 

जीवन्मृतं च विश्वं च शवतुल्यं यया विना || १२ || 


सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी | 

यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा || १३ || 


त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः | 

धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी || १४ || 


यथा माता स्तन्धानां शिशूनां शैशवे सदा | 

तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः || १५ || 


मातृहीनः स्तनत्यक्तः स चेज्जीवति दैवतः | 

त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् || १६ || 


सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके | 

वैरिग्रस्तं च विषयं देहि मह्यं सनातनि || १७ || 


वयं त्यावत् त्वया हीना बन्धुहीनाश्च भिक्षुकाः | 

सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये || १८ || 


राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि | 

कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै || १९ || 


कामं देहि मतिं देहि भोगान् देहि हरिप्रिये | 

ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् || २० || 


प्रभावं च प्रतापं च सर्वाधिकारमेव च | 

जयं पराक्रमं युद्धे परमैश्वर्यमेव च || २१ || 


|| फलश्रुतिः || 


इदं स्तोत्रं महापुण्यं त्रिसंध्यं यः पठेन्नरः | 

कुबेरतुल्यः स भवेद् राजराजेश्वरो महान् || 


सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नरः | 

पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् || 


सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयतः | 

महासुखी च राजेन्द्रो भविष्यति न संशयः || 


|| इति श्री लक्ष्मी स्तोत्रम सम्पूर्णम् || 






karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post