स्वस्तिस्तोत्रम् | Swasti stotram |


 स्वस्तिस्तोत्रम् 

 स्वस्तिस्तोत्रम्


पुलस्त्य उवाच 

शृणु स्वस्त्ययनं पुण्यं यत्प्राह भगवान् हरिः | 

स्कन्दस्य विजयार्थाय वधाय महिषस्य च || 

ॐ स्वस्ति कुरुतां ब्रह्मा पद्मयोनी रजोगुणः | 

स्वस्ति चक्रांकितकरो विष्णुस्ते विदधात्वजः || 

स्वस्ति ते शंकरो भक्त्या सपत्नीको वृषध्वजः | 

पावकः स्वस्ति तुभ्यं च करोतु शिखिवाहनः || 

दिवाकरः स्वस्तिकरोऽस्तु ते सदा सोमः सभौमः सबुधो गुरुश्च | 

काव्यः सदा स्वस्तिकरोऽस्तु तुभ्यं शनैश्चरः स्वस्त्ययनं करोतु || 

मरिचिरत्रिः पुलहः पुलस्त्यः क्रतुः वसिष्ठो भृगुरंगिराश्च | 

भृगांकजस्ते कुरुताद्धि मंगलं महर्षयः सप्त दिवि स्थिताश्च ये || 

विश्वेऽश्विनौ साध्यमरुद्गणाग्नयो दिवाकराः शूलधरा महेश्वराः | 

यक्षाः पिशाचा वसवोऽथ किन्नरास्ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी || 

नागाः सुपर्णाः सरितः सरांसि तीर्थानि पुण्यानि हृदाः समुद्राः | 

महाबला भूतगणा गणेन्द्रास्ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी || 

स्वस्ति द्विपादिकेभ्यश्च चतुष्पादेभ्य एव च | 

स्वस्ति ते बहुपादेभ्यः त्वपादेभ्योऽस्त्वनामयम् || 

प्राग्दिशं रक्षतां वज्री दक्षिणां दंडनायकः | 

पाशी प्रतीचीमवतु यक्षेशः पातु चोत्तरम् || 

वह्निर्दक्षिण पूर्वां तु कुबेरो दक्षिणापराम् | 

प्रतीचीमुत्तरां वायुः शिवः पूर्वोत्तरामपि || 

उपरिष्टात् ध्रुवः पातु ह्यधस्ताच्च धराधरः | 

मुसली लांगली वज्री धनुष्मानन्तरेषु च || 

वाराहोऽम्बुनिधौ पातु दुर्गे पातु नृकेसरी |

सामवेदध्वनिः श्रीमान् सर्वदः पातु माधवः || 


|| स्वस्ति स्तोत्र सम्पूर्णं || 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post