अश्वत्थस्तोत्रम् | Ashwattha Stotram |

 


अश्वत्थस्तोत्रम् 

अश्वत्थस्तोत्रम् 


श्री नारद उवाच 

अनयासेन लोकोऽयं सर्वान् कामानवाप्नुयात् | 
सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह || १ || 

ब्रह्मोवाच 

शृणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् | 
यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते || २ || 

अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः | 
ब्रह्मा चोत्तरदेशस्थः पूर्वे त्विन्द्रादिदेवताः || ३ || 

स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा | 
मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुँगव || ४ || 

पूर्वादिदिक्षु संयाता नदीनदसरोऽब्घयः | 
तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः || ५ || 

त्वं क्षीर्यफलकश्चैव शीतलश्च वनस्पते | 
त्वामाराघ्य नरो विन्द्यादैहिकामुष्मिकं फलम् || ६ || 

चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे | 
बोधिसत्त्वाय देवाय ह्यश्वत्थाय नमो नमः || ७ || 

अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले | 
अतः श्रुतस्त्वं सततं तरुणां धन्योऽसि चारिष्टविनाशकोऽसि || ८ || 

क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते | 
सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् || ९ || 

एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः | 
नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल || १० || 

अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः | 
हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते || ११ || 

आयुबलं यशो वर्चः प्रजाः पशुवसूनि च | 
ब्रह्म प्रज्ञां च मेघां च त्वं नो देहि वनस्पते || १२ || 

सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् | 
परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते || १३ || 

अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् | 
शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो || १४ || 

अश्वत्थाय वरेण्याय सर्वैश्वर्यप्रदायिने | 
नमो दुःस्वप्नाशाय सुस्वप्नफलदायिने || १५ || 

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे | 
अग्रतः शिवरूपाय वृक्षराजाय ते नमः || १६ || 

यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते | 
यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् || १७ || 

अश्वत्थ सुमहाभाग सुभग प्रियदर्शन | 
ईष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् || १८ || 

आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् | 
देहि देव महावृक्ष त्वामहं शरणं गतः || १९ || 

ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः | 
अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा || २० || 

ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः | 
आवृत्य लक्षसंख्यं तत् स्तोत्रमेतत् सुखी भवेत् || २१ || 

ब्रह्मचारी हविष्याशी त्वधःशायी जितेन्द्रियः |
पापोपहतचित्तोऽपि व्रतमेतत् समाचारेत् || २२ || 

एकहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् |
अर्चित् पुरुषसूक्तेन प्रणवेन विशेषतः || २३ || 

मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् | 
विष्णोर्नामससहस्त्रेण ह्यच्युतस्यापि कीर्तनात् || २४ || 

पदे पदान्तरं गत्वा करचेष्टाविवर्जितः | 
वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् || २५ || 

अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः | 
धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् || २६ || 

अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः | 
एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् || २७ || 

अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् | 
अक्षयं फलमाप्नोति ब्रह्मणो वाचनं यथा || २८ || 

एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते | 
यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् || २९ || 

छिन्नो येन वृथाऽश्वत्थश्छेदिताः पितृदेवताः | 
अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः || ३० || 

|| ब्रह्मनारदसंवादे अश्वत्थस्तोत्रं सम्पुर्णम् ||  


   
     
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post