स्वधा स्तोत्र | Swadha stotram |

 

स्वधा स्तोत्र 

स्वधा स्तोत्र 


नारद उवाच 

स्वाधापूजा विधानं च ध्यानं स्तोत्रं महामुने | 

श्रोतुमिच्छामि यत्नेन वद वेदविदां वर || १ || 


नारायण उवाच -

ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमंगलम् | 

सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये || २ || 

शरत्कृष्ण त्रयोदश्यां मघायां श्राद्धवासरे | 

स्वधां संपूज्य यत्नेन ततः श्राद्धं समाचरेत् || ३ || 

स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यात् अहं मतिः | 

न भवेत् फलपाक् सत्यं श्राद्धस्य तर्पणस्य च || ४ || 

ब्रह्मणो मानसीं कन्यां शश्वत् सुस्थिर यौवनाम् | 

पूज्या वै पितृदेवानां श्राद्धानां फलदां भजे || ५ || 

इति ध्यात्वा शिलायां वा ह्यथवा मंगले घटे | 

दद्यात् पाद्यादिकं तस्मै मूलेनेति श्रुतौ श्रुतम् || ६ || 

ॐ ह्रीं श्रीं क्लिं स्वधादेव्यै स्वाहेति च महामुने | 

समुच्चार्य च संपूज्य स्तुत्वा तां प्रणमेद् द्विजः || ७ || 

स्तोत्रं श्रुणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद | 

सर्ववांछाप्रदं नृणां ब्रह्मणा यत्कृतं पुरा || ८ || 


श्री नारायण उवाच 

स्वधोच्चारण मात्रेण तीर्थस्नायी भवेन्नरः | 

मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् || ९ || 

स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् | 

श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च || १० ||     

श्राद्धकाले स्वधास्तोत्रं यः श्रृणोति समाहितः | 

स लभेत् श्राद्धसंभूतं फलमेव न संशयः || ११ || 

स्वधा स्वधा स्वधे त्येवं त्रिसंध्यं यः पठेन्नरः | 

प्रियां विनीतां स लभेत् साध्वीं पुत्र गुणान्विताम्  || १२ || 

पितृणां प्राणतुल्या त्वं द्विजजीवनरूपिणी |

श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदां || १३ || 

नित्यां त्वं सत्यरुपासि पुण्यरूपासि सुव्रते | 

आविर्भाव तिरोभावौ सृष्टो च प्रलये तव || १४ || 

ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा तथा |

निरुपिताः चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः || १५ || 

कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः | 

ईत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि || १६ || 

तस्थौ च सहसा सद्यः स्वधा साऽविर्बभूव ह | 

तदा पितृभ्यः प्रददौ तामेव कमलाननाम् || १७ || 

तां संप्राप्य ययुस्ते च पितरश्च प्रहर्षिताः | 

स्वधास्तोत्रमिदं पुण्यं यः श्रृणोति समाहितः | 

स स्नातः सर्वतीर्थेषु वांछितं फलमाप्नुयात् || 


|| स्वधा स्तोत्रम सम्पूर्णं || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post