शिव अष्टोत्तरशतनाम स्तोत्रं | Shiva Ashtottarshatnaam Stotram |


श्री शिवाष्टोत्तरशतनाम स्तोत्रं 

शिव अष्टोत्तरशतनाम स्तोत्रं | Shiva Ashtottarshatnaam Stotram |
शिव अष्टोत्तरशतनाम स्तोत्र 

ॐ शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः | 
वामदेवो विरूपाक्षः खट्वांगो विष्णुवल्लभः || १ || 

शङ्करः शूलपाणिश्च खट्वांगो विष्णुवल्लभः | 
शिपिविष्टो अम्बिकानाथः श्रीकंठो भक्तवत्सलः || २ || 

भवः शर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः | 
उग्रः कपाली कामारि: अंधकासुरसूदनः || ३ || 

गङ्गाधरो ललाटक्षः कालकालः कृपानिधिः | 
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः || ४ || 

कैलासवासी कवची कठोरस्रीपुरान्तकः | 
वृषांको वृषभारूढ़ो भस्मोद्धूलितविग्रहः || ५ || 

सामप्रियः स्वरमयः त्रयीमूर्तिर्नरीश्वरः | 
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः || ६ || 

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः | 
विश्वेश्वरो वीरभद्रों गणनाथः प्रजापतिः || ७ || 

हिरण्यनेताः दुर्धर्षो गिरिशो गिरिशोनघः | 
भुजङ्गभूषणो गर्भो गिरिधन्वा गिरिप्रियः || ८ || 

कृत्तिवासा पुरारार्तिर्भगवान प्रमथाधिपः | 
मृत्युञ्जयः सूक्ष्मतनुः जगदव्यापी जगद्गुरुः || ९ || 

व्योमकेशो महासेनजनकश्चारुविक्रमः | 
रुद्रो भूतपतिः स्थाणुः अहिर्बुध्न्यो दिगम्बरः || १० || 

अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः | 
शाश्वतः खण्डपरशू रजः पश्विमोचनः || ११ || 

मृडः पशुपतिर्देवो महादेवाव्ययो हरिः | 
पूषदंतभिदव्यग्रो दक्षाध्वरहरो हरः || १२ || 

भगनेत्रभिदव्यक्तः सहस्त्राक्षः सहस्त्रपात | 
अपवर्गप्रदोनन्तस्तारकः परमेश्वरः || १३ || 

|| इति श्री शिवाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णं ||  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post