चतुःश्लोकी भगवत | Chatuhshloki Bhagvatam |


चतुःश्लोकी भागवत 

चतुःश्लोकी भगवत | Chatuhshloki Bhagvatam |
चतुःश्लोकी भगवत




|| श्रीभगवानुवाच || 

ज्ञानं परमगुह्यं में यद्विज्ञानसमन्वितम् | 
सरहस्यं तदङ्गं च गृहाण गदितं मया || 

यावानहं यथाभावो यद्रूपगुणकर्मकः | 
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् || 

अहमेवासमेवाग्रे नान्यद्यन्नदसत्परम् | 
पश्चादहं यदेतच्च योऽवशिष्येन सोऽस्म्यहम् || 

ऋतेऽर्थं यत्प्रतीयेन न प्रतीयेन चात्मनि | 
तद्विद्यादान्मनो मायां यथाऽऽभासो यथा तमः || 

यथा महान्ति भूतानि भूतेषुच्चावचेष्वनु | 
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् || 

एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः | 
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र  सर्वदा || 

एतन्मतं समातिष्ठ परमेण समाधिना | 
भवान कल्पविकल्पेषु न विमुह्यति कर्हिचित् ||

|| इति श्रीमद्भागवते महापुराणे अष्टादशसाहस्र्यां संहितायां वैयासिक्या दितीयस्कन्धे नवमे अध्याये भग्वद्ब्रह्म सम्वादे चतुःश्लोकी भागवतं सम्पूर्णं ||  


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post