श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्र | Lakshmi Narsimha Dwadah |


श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्रम् 

श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्र | Lakshmi Narsimha Dwadash Nama Stotram |
श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्र

इस स्तोत्र के सिर्फ एक हजार पाठ करने से सभी मनोकामना पूर्ण होती है 

|| श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्रम् || 

प्रणम्य शिरसा देवं नृसिंहं भक्तवत्सलम् |
सच्चिदानंदरुपोयं परिपूर्ण जगद्गुरुम् ||

|| विनियोगः || 
अस्य श्री लक्ष्मीनृसिंह द्वादशनाम स्तोत्रमन्त्रस्य | 
पुरन्दर ऋषिः | श्रीलक्ष्मीनृसिंहो देवता | 
अनुष्टुप छन्दः | क्ष्रौं बीजं | ॐ श्री शक्तिः | 
ॐ लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः | 

|| न्यास || 

ॐ क्ष्रां अङ्गुष्ठाभ्यां नमः | 
ॐ क्ष्रीं तर्जनीभ्यां नमः | 
ॐ क्ष्रूं मध्यमाभ्यां नमः | 
ॐ क्ष्रैं अनामिकाभ्यां नमः | 
ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः | 
ॐ क्ष्रः करतलकरपृष्ठाभ्यां नमः | 

ॐ क्ष्रां हृदयाय नमः | 
ॐ क्ष्रीं शिरसे स्वाहा | 
ॐ क्ष्रूं शिखायै वौषट | 
ॐ क्ष्रैं कवचाय हुम् | 
ॐ क्ष्रौं नेत्रत्रयाय वौषट | 
ॐ क्ष्रः अस्त्राय फट | 

|| ध्यानं || 
लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरं 
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरं | 
सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं 
वन्दे देवमुनीन्द्र वन्दितपदं लक्ष्मीनृसिंहं विभुम् ||   

|| स्तोत्रं || 
प्रथमं तु महाज्वालो द्वितीयं उग्र केसरी | 
वज्रनखस्तृतीयं तु चतुर्थन्तु विदारणः || 

सिंहास्यः पञ्चमं चैव षष्ठं कशिपुमर्दनः | 
सप्तमं रिपुहन्ता च अष्टमं देववल्ल्भः || 

प्रह्लादराजो नवमं दशमं द्वादशात्मकः | 
एकादशं महारुद्रो द्वादशं करुणानिधिः || 

एतानि द्वादश नामानि नृसिंहस्य महात्मनः | 
मंत्रराजेति विख्यातं सर्वपापहरं शुभम् ||   

ज्वरापस्मारकुष्टादितापज्वरनिवारणं | 
राजद्वारे तथा मार्गे संग्रामेषु जलान्तरे || 

गिरिगव्यहरगोव्ये व्याघ्रचोरमहोरगे | 
आवर्तनं सहस्त्रेषु लभते वाञ्छितं फलम् ||   

|| श्रीब्रह्मपुराणे ब्रह्मनारदसम्वादे श्रीलक्ष्मीनृसिंह द्वादशनाम स्तोत्रं सम्पूर्णं || 




karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post