बगलमुखी कवच | Bagalamukhi Kavach |

 

बगलामुखी कवच

बगलामुखी कवच



शत्रुओ को ध्वस्त करके रक्षा करनेवाला

 शिरो में पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् |
सम्बोधनपदं पातु नेत्रे श्री बगलानने ||

श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् |
पातु गण्डौ सदा पातु मामैश्वर्याण्यन्यं तु मस्तकम् ||

देहि द्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम् |
कण्ठदेशं मनः पातु वाञ्छित बाहुमूलकम् ||

कार्यं साधय द्वन्द्वं तु करौ पातु सदा मम् |
माया युक्ता तथा स्वाहा हृदयँ पातु सर्वदा ||

अष्टाधिक चत्वारिन्शद् दण्डाढ़या बगलामुखी |
रक्षा करोतु सर्वत्र गृहेऽरण्ये सदा मम् ||

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्व सन्धिषु |
मंत्रराज सदा रक्षां करोतु मम सर्वदा ||

ॐ ह्रीं पातु नाभिदेशं कटिं में बगलाऽवतु |
मुखी वर्णद्वयं पातु लिङ्गं में मुष्कयुग्मकम् ||

जानुनि सर्वदुष्टानां पातु में वर्ण पञ्चकम् |
वाचं मुखं तथा पादं षङ्गवर्णा परमेश्वरी ||

जङ्घा युग्मे सदा पातु बगला रिपुमोहिनी |
स्तम्भयेति पदम् पृष्ठं पातु वर्णत्रयं मम ||

जिह्वां वर्ण द्वयं पातु गुल्फौ में कीलयेति च |
पादोर्ध्वं सर्वदा पातु बुद्धि पादतले मम् ||

विनाशय पदं पातु पादांगुल्योर्नखानि में |
ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रिय वचांसि में ||
 
सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेंऽवतु |
ब्राह्मीं पूर्वदले पातु चाऽग्नेयां विष्णुवल्लभा ||

माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु |
कौमारी पश्चिमें पातु वायव्ये चाऽपराजिता ||

वाराही चौत्तरे पातु नारसिंही शिवेऽवतु |
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ||

इत्यष्टौ शक्तयः पान्तु सायुधाश्च स वाहनाः |
राजद्वारे महादुर्गे पातु मां गणनायकः ||

श्मशाने जलमध्ये च भैरवाश्च सदाऽवतु |
द्विभुजा रक्तवसनाः सर्वाभरण भूषिताः |
योगिन्यः सर्वदा पान्तु महारण्ये सदा मम ||

|| बगलामुखी कवच समाप्तं ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post