ads

बगलमुखी कवच | Bagalamukhi Kavach |

 

बगलामुखी कवच

बगलामुखी कवच 



शत्रुओ को ध्वस्त करके रक्षा करनेवाला 

 शिरो में पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् | 
सम्बोधनपदं पातु नेत्रे श्री बगलानने || 

श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् |
पातु गण्डौ सदा पातु मामैश्वर्याण्यन्यं तु मस्तकम् || 

देहि द्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम् |  
कण्ठदेशं मनः पातु वाञ्छित बाहुमूलकम् || 

कार्यं साधय द्वन्द्वं तु करौ पातु सदा मम् |
माया युक्ता तथा स्वाहा हृदयँ पातु सर्वदा || 

अष्टाधिक चत्वारिन्शद् दण्डाढ़या बगलामुखी | 
रक्षा करोतु सर्वत्र गृहेऽरण्ये सदा मम् || 

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्व सन्धिषु | 
मंत्रराज सदा रक्षां करोतु मम सर्वदा || 

ॐ ह्रीं पातु नाभिदेशं कटिं में बगलाऽवतु | 
मुखी वर्णद्वयं पातु लिङ्गं में मुष्कयुग्मकम् || 

जानुनि सर्वदुष्टानां पातु में वर्ण पञ्चकम् |
वाचं मुखं तथा पादं षङ्गवर्णा परमेश्वरी || 

जङ्घा युग्मे सदा पातु बगला रिपुमोहिनी | 
स्तम्भयेति पदम् पृष्ठं पातु वर्णत्रयं मम || 

जिह्वां वर्ण द्वयं पातु गुल्फौ में कीलयेति च | 
पादोर्ध्वं सर्वदा पातु बुद्धि पादतले मम् || 

विनाशय पदं पातु पादांगुल्योर्नखानि में | 
ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रिय वचांसि में ||
 
सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेंऽवतु | 
ब्राह्मीं पूर्वदले पातु चाऽग्नेयां विष्णुवल्लभा || 

माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु | 
कौमारी पश्चिमें पातु वायव्ये चाऽपराजिता || 

वाराही चौत्तरे पातु नारसिंही शिवेऽवतु | 
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु || 

इत्यष्टौ शक्तयः पान्तु सायुधाश्च स वाहनाः | 
राजद्वारे महादुर्गे पातु मां गणनायकः || 

श्मशाने जलमध्ये च भैरवाश्च सदाऽवतु | 
द्विभुजा रक्तवसनाः सर्वाभरण भूषिताः |
योगिन्यः सर्वदा पान्तु महारण्ये सदा मम || 

|| बगलामुखी कवच समाप्तं ||  
बगलमुखी कवच | Bagalamukhi Kavach | बगलमुखी कवच | Bagalamukhi Kavach | Reviewed by karmkandbyanandpathak on 4:35 AM Rating: 5

No comments:

Powered by Blogger.