अभया अपराजिता विद्या | Abhaya Aparajita Stotram |

 

अभया अपराजिता विद्या

अभया अपराजिता विद्या

इसका पाठ करने से कभी पराजय नहीं होगा |
शत्रु पर विजय प्राप्त करने की विद्या
संकट निवारण प्रयोग
विद्या-धन-बुद्धिदाता

अथातः संप्रवक्ष्यामि अभयामपराजितम् |
या शक्तिर्मामकी वत्स रजोगुणमयी ततः ||
सर्वशक्तिमयी साक्षात् सर्वमन्त्रमयी तथा |
या स्मृता पूजिता जप्त्वा न्यस्ता कर्मणि योजिता |
सर्वकामदुधा वत्स श्रुणु चैतां ब्रवीमि ते ||

माला मंत्र
ॐ नमस्ते त्वभये,अनवद्ये,अनघे,अजिते,असिते,अमृते,अपराजिते
पठति सिद्धे,स्मरति विद्ये,वरानने,ध्रुवे,अरुन्धति,सावित्रि,उमे
गायत्रि,जातवेदसे,मानस्तोके,सरस्वति,धरणि,धारणी,सौदामिनि,
दिते,वनिते,गौरी,गान्धारि,मातङ्गी,कृष्ण,यशोदे,सत्यवादिनि,
कालि,कपालिनी,रौद्रे,सर्वोपचयकरस्थलगतं,जलगतं,अन्तरिक्षगतं,
मां रक्ष रक्ष सर्वभूतोपद्रवेभ्यः स्वाहा ||
इत्येषां कथितां विद्यां अभयाऽपराजिताम् ||

|| ध्यानम् ||
हृदये विन्यसेच्चैनां ध्यायेद्देवीं चतुर्भुजाम् |
रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् ||
पाशांकुशाभयवरैरलङ्कृत चतुर्भुजाम् |
साधकेभ्यः प्रयच्छन्ति रत्नस्वर्णादिकामपि ||

|| फलश्रुतिः ||
एतस्या स्मृतिमात्रेण भयं क्वापि  जायते |
नोपसर्गो न रोगांश्च न व्याधों नापि तस्कराः ||

न राजानोपसर्गाश्च न द्विपा नापि शत्रवः |
यक्षराक्षसवैताला शाकिन्यो न च ग्रहाः ||

नाग्नेर्भयं न वाता नान्न समुद्रा न वै विषात् |
कार्मणे वा शत्रुकृतं वशीकरणमेव च ||

उच्चाटनं स्तम्भनं वा विद्वेषणमथापि वा |
न किञ्चित प्रभवे तत्र त्रयं चैषा वर्तते मया ||

पठेत वा यदि वै रात्रौ पुस्तके वा मुखेऽथवा |
हृदि वा द्वारदेशे वा वर्तते निर्भयः पुमान ||

नातः परतरं किञ्चित वशीकरणमुत्तमम |
रक्षणं पावनं वापि नात्र कार्या विचारणा ||

प्रातः कुमारिका पूज्या वाद्यैराभरणैरपि |
उभयं वाचनीयास्तास्ततप्रीता प्रीतये तु सा ||
सुदर्शनवेदे चास्या पौरश्चरणि को विधिः ||

|| इति अभया अपराजिता विद्या सम्पूर्णा ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post