अभया अपराजिता विद्या | Abhaya Aparajita Stotram |

 

अभया अपराजिता विद्या

अभया अपराजिता विद्या

इसका पाठ करने से कभी पराजय नहीं होगा | 
शत्रु पर विजय प्राप्त करने की विद्या 
संकट निवारण प्रयोग 
विद्या-धन-बुद्धिदाता 

अथातः संप्रवक्ष्यामि अभयामपराजितम् | 
या शक्तिर्मामकी वत्स रजोगुणमयी ततः || 
सर्वशक्तिमयी साक्षात् सर्वमन्त्रमयी तथा | 
या स्मृता पूजिता जप्त्वा न्यस्ता कर्मणि योजिता | 
सर्वकामदुधा वत्स श्रुणु चैतां ब्रवीमि ते || 

माला मंत्र 
ॐ नमस्ते त्वभये,अनवद्ये,अनघे,अजिते,असिते,अमृते,अपराजिते 
पठति सिद्धे,स्मरति विद्ये,वरानने,ध्रुवे,अरुन्धति,सावित्रि,उमे
गायत्रि,जातवेदसे,मानस्तोके,सरस्वति,धरणि,धारणी,सौदामिनि,
दिते,वनिते,गौरी,गान्धारि,मातङ्गी,कृष्ण,यशोदे,सत्यवादिनि,
कालि,कपालिनी,रौद्रे,सर्वोपचयकरस्थलगतं,जलगतं,अन्तरिक्षगतं,
मां रक्ष रक्ष सर्वभूतोपद्रवेभ्यः स्वाहा || 
इत्येषां कथितां विद्यां अभयाऽपराजिताम् || 

|| ध्यानम् || 
हृदये विन्यसेच्चैनां ध्यायेद्देवीं चतुर्भुजाम् | 
रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् || 
पाशांकुशाभयवरैरलङ्कृत चतुर्भुजाम् | 
साधकेभ्यः प्रयच्छन्ति रत्नस्वर्णादिकामपि || 

|| फलश्रुतिः || 
एतस्या स्मृतिमात्रेण भयं क्वापि  जायते | 
नोपसर्गो न रोगांश्च न व्याधों नापि तस्कराः || 

न राजानोपसर्गाश्च न द्विपा नापि शत्रवः | 
यक्षराक्षसवैताला शाकिन्यो न च ग्रहाः || 

नाग्नेर्भयं न वाता नान्न समुद्रा न वै विषात् | 
कार्मणे वा शत्रुकृतं वशीकरणमेव च || 

उच्चाटनं स्तम्भनं वा विद्वेषणमथापि वा | 
न किञ्चित प्रभवे तत्र त्रयं चैषा वर्तते मया || 

पठेत वा यदि वै रात्रौ पुस्तके वा मुखेऽथवा | 
हृदि वा द्वारदेशे वा वर्तते निर्भयः पुमान || 

नातः परतरं किञ्चित वशीकरणमुत्तमम | 
रक्षणं पावनं वापि नात्र कार्या विचारणा || 

प्रातः कुमारिका पूज्या वाद्यैराभरणैरपि | 
उभयं वाचनीयास्तास्ततप्रीता प्रीतये तु सा || 
सुदर्शनवेदे चास्या पौरश्चरणि को विधिः || 

|| इति अभया अपराजिता विद्या सम्पूर्णा || 
 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post