श्रीललितामहालक्ष्म्या स्तोत्रम् | Lalita Mahalakshmi Stotram |

 

|| अथ श्रीललितामहालक्ष्म्या स्तोत्रम् || 

श्रीललितामहालक्ष्म्या स्तोत्रम्



( १३५ नामावलि )

|| श्री नारायणी उवाच || 

ललिताख्य महालक्ष्म्या नामान्य संख्यानि वै | 

तथाप्यष्टोत्तरशतं स पदां श्रावय प्रभो || 


|| श्रीपुरुषोत्तमोवाच || 

मुख्यानानां प्रपाठेन फलं सर्वाभिधानकम् | 

भवेदेवेति मुख्यानि तत्र वक्ष्यामि संशृणु || १ || 


ललिता श्रीमहालक्ष्मीर्लक्ष्मी रमा च पद्मिनी |

 कमला सम्पदीशा च पद्मालयेन्दिरेश्वरी || २ || 


परमेशी सती ब्राह्मी नारायणी च वैष्णवी | 

परेश्वरी महेशानी शक्तीशा पुरुषोत्तमी || ३ || 


बिम्बी माया महामाया मूलप्रकृति रच्युति | 

वासुदेवी हिरण्या च हरिणी च हिरण्मयी || ४ || 


कार्ष्णी कामेश्वरी चापि कामाक्षी भगमालिनी | 

वह्रिवासा सुन्दरी च संविच्च विजया जया || ५ || 


मंगला मोहिनी तापी वाराही सिद्धिरिशिता | 

भुक्तिः कौमारिकी बुद्धिश्चामृता दुःखहा प्रसूः || ६ || 


सुभाग्या नन्दिनी सम्पद् विमला विंद्विकाभिधा | 

माता मूर्तिर्योगिनी च चक्रीकाची रतिधृति || ७ || 


श्यामा मनोरमा प्रीतिः ऋद्धिः छाया च पूर्णिमा |

 तुष्टिः प्रज्ञा पद्मावती दुर्गा लीला च माणिकी || ८ || 


उद्यमा भारती विश्वाविभूतिर्विनता शुभा | 

कीर्तिः क्रिया च कल्याणी विद्या कला च कुंकुमा || ९ || 


पुण्या पुराणा वागीशी वरदा विभवात्मिनी | 

सरस्वती शिवा नादा प्रतिष्ठा सस्कृता त्रयी || १० || 


आयुर्जीवा स्वर्णरेखा दक्षावीरा च रागिनी | 

चपला पंडिता काली भद्राम्बिका च वारुणी || ११ || 


विशालाक्षी वल्लभा च गोपीनारी नारायणी | 

संतुष्टा च सुषुम्ना च क्षमाधात्री च मानिनी || १२ || 


गुर्वो साध्वी च गायत्री दक्षिणा चान्नपूर्णिका | 

राजलक्ष्मीः सिद्धमाता माधवी भार्गवी परी | 

हारिती राशियानी च प्राचीनी गौरिका श्रुति || १३ || 


इत्यष्टोत्तरशतकं सत्पविंशतिरित्यपि | 

ललिता मुख्य नामानि कथितानि तव प्रिये || १४ || 


नित्यं यः पठते तस्य भुक्तिर्मुक्तिः करस्थिता | 

स्मृद्धिर्वशस्य विस्तारः सर्वानन्दा भवन्ति वै || १५ || 


|| श्रीललितामहालक्ष्म्या स्तोत्रम् || 

   

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post