वश्य वाराही स्तोत्र | Vashya Varahi Stotram |

 

वश्य वाराही स्तोत्र 


वश्य वाराही स्तोत्र 



विनियोगः 
ॐ अस्य श्रीसर्ववशीकरण वाराही स्तोत्र मंत्रस्य नारदऋषिः 
अनुष्टुप छन्दः श्री वश्यवाराही देवता ऐं बीजं 
क्लीं शक्तिः ग्लौं कीलकं मम सर्ववश्यार्थे 
जपे विनियोगः || 

|| स्तोत्रम || 
अश्वारूढं रक्तवर्णे स्मितसौम्य मुखाम्बुजे | 
राज्यस्त्री सर्वजन्तूनां वशीकरण नायिके || 
वशीकरण कार्यार्थं पुरादेवेन निर्मितम् | 
तस्माद्वश्य वाराही सर्वान्में वशमानय || 
यथा राजामहाज्ञानं वस्त्रं धान्यं महावसु | 
मह्यं ददाति वाराहि यथात्वं वशमानय || 
अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च | 
यथा मामेव स्मरति तथा वश्यं वशं कुरु || 
चामरं दोलिकां छत्रं राजचिह्नानि यच्छति | 
अभीष्टं सम्प्रदोराज्यं यथा देवि वशं कुरु || 
मन्मथस्मरणाद्रामा रतिर्यातु मयासह | 
स्त्री रत्नेषु महत्प्रेम तथा जनय कामदे || 
मृगपक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः | 
अनुगच्छति मामेव त्वत्प्रसादाद् दयां कुरु ||  
वशीकरण कार्यार्थ यत्र यत्र प्रयुञ्जति | 
सम्मोहनार्थ वर्द्धित्वात् तत्कार्य तत्र कर्षय || 
वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते | 
तथा मां कुरु वाराही वश्यकार्य प्रदर्शय || 
वशीकरण वाणास्त्रं भक्त्यापत्ति निवारणम् |
तस्मात् वश्यं वाराही जगत्सर्वं वशं कुरु || 
वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः | 
अभीष्टं प्राप्नुयाद्यक्तो रमां राज्यं यथापिवः || 

|| इति अथर्वशिखायां वश्यवाराही स्तोत्रं सम्पूर्णं ||   
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post