गायत्री मन्त्रात्मक कवच | Gayatri mantra kavach |

 

गायत्री मन्त्रात्मक कवच 

गायत्री मन्त्रात्मक कवच



विनियोगः 
ॐ अस्याः श्री गायत्र्याः श्रीपरब्रह्मऋषिः | 
ऋग्यजुः सामथर्वांछन्दांसि | श्रीगायत्री ब्रह्माणी देवता | 
धर्मार्थकाम मोक्षार्थे जपे विनियोगः |

|| श्री देव्युवाच || 
देव देव महादेव संसारार्णव तारक | 
गायत्री कवचं देव कृपया कथय प्रभो || 

|| महादेव उवाच || 
मूलाधारेषु या नित्या कुण्डली तत्वरूपिणी | 
सूक्ष्माति सूक्ष्मा परमा विसतन्तुस्वरूपिणी || 
विद्युत्पुन्जप्रतीकाशा कुण्डलाकृतिरूपिणी | 
परब्रह्म गृहिणी पञ्चाशद् वर्णरूपिणी || 
शिवस्य नर्तकी नित्या परमब्रह्मपूजिता | 
ब्रह्मणः सैव गायत्री सच्चिदान्दरूपिणी || 
तद्भ्रमावर्त्तवातोऽयं प्राणात्मा नित्यनूतनः | 
नित्यं तिष्ठतु सानन्दा कुण्डली भवविग्रहे || 
अति गोप्यं महत्पुण्यं त्रिकोटितीर्थसंयुतम् | 
सर्वयज्ञमयं देवि सर्वदानमयं सदा || 
सर्वज्ञानमयं देवि परब्रह्ममयं सदा | 
कवचं कथयाम्याद्य पार्वति प्राणवल्ल्भे || 

ॐ भूः पातु ॐ पातु में मूलं चतुर्दल समन्वितम् | 
ॐ भुवः ॐ पातु में लिङ्गं षड्दल समन्वितम् || 
ॐ स्वः ॐ पातु में कण्ठं साकाशं दलषोड्शम् |
ॐ तत् ॐ पातु में रूपं ब्रह्मण्य कारणं परम् || 
ॐ स ॐ वदनं पातु रसना संयुतं मम | 
ॐ वि ॐ पातु में गन्धं सदा शरीर संयुतम् ||
ॐ तु: ॐ पातु में स्पर्शं शरीरस्य च कारणम् |
ॐ व ॐ पातु में शब्दं शब्दविग्रह कारणम् || 
ॐ रे ॐ पातु में नित्यं त्वचं शरीर रक्षकम् | 
ॐ णि ॐ पातु में अक्षं सर्वतत्वैककारणम् || 
ॐ यं ॐ पातु में श्रोत्रं श्रवणस्य च कारणम् |
ॐ भ ॐ पातु में घ्राणं गन्धोपादान कारणम् || 
ॐ गों (र्गो) ॐ पातु मर वाक्यं सभायां शब्दरूपिणीम् |
ॐ दे ॐ पातु में बाहुयुगलं ब्रह्मकारणम् || 
ॐ व ॐ पातु में पादयुगलं ब्रह्मकारणम् |
ॐ स्य ॐ पातु में लिङ्गं सजलं षड्दलैर्युतम् || 
ॐ धी ॐ पातु में नित्यं प्रकृतिं शब्दकारणम् |
ॐ म ॐ पातु में नित्यं मनो ब्रह्मस्वरूपिणीम् || 
ॐ हि ॐ पातु में बुद्धिं परब्रह्ममयं सदा | 
ॐ धि ॐ पातु में नित्यंहंकारं यथा तथा || 
ॐ यो ॐ पातु में नित्यं पृथिवीं पार्थिवं वपुः | 
ॐ यो ॐ पातु में नित्यं जलं सर्वत्र सर्वदा || 
ॐ नः ॐ पातु में नित्यं तेजः पुंजं यथा तथा | 
ॐ प्र ॐ पातु में नित्यंमनिलं देह कारणम् || 
ॐ चो ॐ पातु में नित्यमाकाशं शशि सन्निभम् | 
ॐ द ॐ पातु में जिह्वां जप यज्ञस्य कारणम् || 
ॐ यात् ॐ पातु में चित्तं शिवज्ञानमयं सदा | 
ॐ तत्वानि पातु में नित्यं गायत्री परदेवता || 
ॐ भू र्भुवः स्वः पातु में नित्यं ब्रह्माणी जठरं क्षुधा | 
ॐ त्वष्टा में सततं पातु ब्रह्माणी भूर्भुवः स्वरः || 

|| फलश्रुतिः || 
काम क्रोधादिकं सर्वस्मरणाद् याति साम्यताम् | 
इदं कवचमज्ञात्वा गायत्रीं प्रजपेद् यदि || 
लक्षादि जपेनैव न सिद्धिः जायते प्रिये |
गायत्री वाचनात् सर्वं  स्मरणं सिद्ध्यति ध्रुवम् |
पठित्वा कवचं विप्रो गायत्रीं सकृदुच्चरेत् || 
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्द द्विजः | 
इदं कवचमज्ञात्वा कवचान्यं पठेत् तु यः || 
सर्वं तस्य वृथा देवि त्रैलोक्य मङ्गलादिकम् || 
गायत्री कवचं यस्य जिह्वायां विद्यते सदा | 
तदाऽमृतमयी जिह्वा पवित्रा जप पूजने || 
इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि | 
व्यर्थं भवति चार्वङ्गि तज्जपं वन रोदनम् || 
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | 
महानि पातकान्येव स्मरणान्नाशमाप्नुयुः || 

|| गायत्री मन्त्रात्मक कवच सम्पूर्ण ||  


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post