लक्ष्मीकवचम | Lakshmi Kavach |


लक्ष्मीकवचम् 

लक्ष्मीकवचम


ईश्वर उवाच 

अथ वक्ष्ये महेशानि कवचं सर्वकामदम् | 

यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः || १ || 

नार्चनं तस्य देवेशि मन्त्रमात्रं जपन्नरः | 

स भवेत्पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः || २ || 

विद्यार्थिनां सदा सेव्या धनदात्री विशेषतः | 

विद्यार्थिभिस्सदा सेव्या कमला विष्णुवल्लभा || ३ || 


अथ विनियोगः 

ॐ अस्याश्चतुरक्षरी विष्णुवनितायाः कवचस्य श्रीभगवान् शिव ऋषिरनुष्टुप छंदो 

वाग्भवी देवता वाग्भवं बीजं लज्जा शक्तिः रमा कीलकं कामबीजात्मकं कवचं 

मम सुकवित्वसुपान्डित्य सर्वसिद्धिसमृद्धये विनियोगः ||  

ऐंकारी मस्तके पातु वाग्भवी सर्वसिद्धिदा | 

ह्रीं पातु चक्षुषोर्मध्ये  चक्षुर्युग्मे च शाङ्करी || ४ || 

जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि | 

ओष्ठाधारे दन्तपंक्तौ तालुमूले हनौ पुनः || ५ || 

पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरुपिणी | 

कर्णयुग्मे  भुजद्वन्द्वे  स्तनद्वन्द्वे  च पार्वती || ६ || 

हृदये मणिबन्धे च ग्रीवायां पार्श्वयोर्द्वयोः | 

पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा || ७ || 

उपस्थे च नितम्बे च नाभौ जङ्घाद्वये पुनः | 

जानुचक्रे पदद्वन्द्वे घुटिकेऽन्गुलिमूलके || ८ || 

स्वधा तु प्राणशक्त्यां वा सीमन्त्यां मस्तके तथा | 

सर्वांगे पातु कामेशी महादेवी समुन्नतिः || ९ || 

व्युष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु | 

ऋद्धिः पातु सदा देवि सर्वत्र शम्भुवल्लभा || १० || 

वाग्भवो सर्वदा पातु पातु मां हरगेहिनी |     

रमा पातु महादेवी पातु माया स्वराट् स्वयम् || ११ || 

सर्वांगे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी | 

विजया पातु भवने जया पातु पातु सदा मम || १२ || 

शिवदूती सदा पातु सुन्दरी पातु सर्वदा | 

भैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु || १३ || 

त्वरिता पातु मां नित्यमुग्रतारा  सदाऽवतु | 

पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु || १४ || 

नवदुर्गा सदा पातु कामाख्या सर्वदाऽवतु | 

योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम् || १५ || 

मात्राः पान्तु सदा देव्यश्चक्रस्था योगिनीगणाः | 

सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा || १६ || 

पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा | 

इति ते कथितं दिव्यं कवचं सर्वसिद्धये || १७ || 

यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् | 

शठाय भक्तिहिनाय निन्दकाय महेश्वरि || १८ || 

न्यूनाङ्गे ह्यतिरिक्ताङ्गे दर्शयेन्न कदाचन | 

न स्तवं दर्शयेद्दिव्य दर्शनाच्छिवहा भवेत् || १९ || 

कुलीनाय महेच्छाय दुर्गाभक्तिपराय च | 

वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् || २० || 

निजशिष्याय शान्ताय धनिने ज्ञानिने तथा | 

 दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् || २१ || 

शनौ मंगळवारे च रक्तचंदनकैस्तथा | 

यावकेन लिखेन्मन्त्रं सर्वचक्रसमन्वितम् || २२ || 

विलिखेत्कवचं दिव्यं स्वयम्भूकुसुमैः शुभैः | 

स्वशुक्रै: परशुक्रैश्च नानगंधसमन्वितैः || २३ || 

गोरोचनाकुंकुमेन रक्तचंदनकेन वा | 

सुतिथौ सुभयोगे वा श्रवणायां रवेर्द्दिने || २४ || 

अश्विन्यां कृत्तिकायां वा फल्गुन्यां वा मघासु च | 

पूर्वभाद्रपदायोगे स्वात्यां मंगलवासरे || २५ || 

विलिखेत्प्रपठेत्स्तोत्रं शुभयोगे सुरालये | 

आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः || २६ || 

इन्द्रयोगे शुभे योगे शुक्रयोगे तथैव च | 

कौलवे बालवे चैव वणिजे चैव सत्त्तमः || २७ || 

शून्यागारे श्मशाने वा विजने च विशेषतः | 

कुमारीं पूजयित्वा च जयजेद्देवीं सनातनीम् || २८ || 

मत्स्यैर्माँसै: शाकपूपैः पूजयेत्परदेवताम् | 

घृताद्यैः सोपकरणैः पुष्पधूपैर्विशेषतः || २९ || 

ब्राह्मणान् भोजयित्वा च पूजयेत्परमेश्वरीम् | 

आखेटकमुपाख्यानं तत्र कुर्याद्दिनत्रयम् || ३० || 

तदा कुर्यान्महारक्षां शंकरेण प्रभाषितम् | 

मारणद्वेषणादीनि लभते नात्र संशयः |  

स भवेत्पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः || ३१ ||

गुरुर्देवो हरः साक्षातपत्नी हरप्रिया |

अभेदन यजेद्यस्तु तस्य सिद्धिरदूरतः || ३२ || 

पठति य इह मर्त्यो नित्यमार्द्रांतरात्मा | 

जपफलमनुमेवं लक्ष्यते याद्विशेषम् | 

स भवति पदमुच्चैः सम्पदापादनम्र 

क्षितिपमुकुटलक्ष्मीलक्षणानां चिराय || 


|| विश्वासारतन्त्रे लक्ष्मीकवच सम्पूर्णं ||  

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post