योनि कवचम् | Yoni Kavacham |


 योनि कवचम् 


योनि कवचम्



यह कवच वीर साधना के अंतर्गत शय्या साधना

 व सौभाग्यार्चन के समय अवश्य पढ़ना चाहिये | 

विनियोगः 

अस्य श्री योनीकवचस्य गुप्त ऋषिः, 

कुलटा छन्दोराज, विघ्नोत्पादविनाशे पाठे विनियोगः | 

ह्रीं योनिर्मे सदापातु स्वाहा विघ्ननाशिनी | 

शत्रुनाशत्मिका योनि ! सदा मां रक्ष सागरे || 

ब्रह्मात्मिका महायोनिः सर्वान् कामान् प्ररक्षतु | 

राजद्वारे महाघोरे क्लीं योनि सर्वदाऽवतु || 

हूमात्मिका सदा देवी योनिरुपा जगन्मयी |

 सर्वाङ्गे रक्ष नित्यं सभायां राजवेश्मनि || 

वेदात्मिका सदा योनिर्वेदरुपा सरस्वती |

 कीर्ति श्री कान्तिमारोग्यं पुत्रपौत्रादिकं तथा || 

रक्ष रक्ष महाघोरे सर्वसिद्धि प्रदायिनी |

 रजोयोगात्मिका योनि सर्वत्र मां सदावतू || 


|| फलश्रुति || 

इति ते कथितं देवि कवचं सर्वसिद्धिदम् |

 त्रिसन्ध्यं यः पठेन्नित्यं रजोपद्रवनाशकृत् || 

सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् | 

सर्वत्र जयामाप्नोति कवचस्य जपेंन हि || 

श्रीयोन्यासङ्गमे देवि पठेदेनमनन्य धीः | 

स एव सर्वसिद्धिशो नात्र कार्या विचारणा || 

मातृकाक्षर सम्पुटैः कृत्वा यदि पठेन्नरः | 

भुञ्जते विपुलान् भोगान् दुर्गया सह मोदते || 

अतिगुह्यतमं देवि सर्व धर्म उत्तमं | 

भूर्जे वा तालपत्रे वा लिखित्वा धारयेद् यदि || 

हरिचन्दन मिश्रेण रोचयेत् कुंकुमेन च |

 शिखायामथवा कण्ठे सोपीश्वरो न संशयः || 


|| इति शक्तिकागल सर्वस्वे हरगौरी संवादे योनि कवचम् || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post