लक्ष्मी स्तोत्र | Indrakrit Lakshmi Stotram |

 

इन्द्रकृत लक्ष्मी स्तोत्र

इन्द्रकृत लक्ष्मी स्तोत्र


यह स्तोत्र परमपवित्र और कल्याणकारी है | 
स्वयं इंद्रदेवता कृत यह स्तोत्र 
अपार धन संपत्ति लक्ष्मी देनेवाला है | 
पांचलाख का इस का मूल अनुष्ठान है | 
किन्तु निरन्तर एक महीने तक 
यह स्तोत्र जपने से महा सुख की प्राप्ति होती है || 
श्री इन्द्रउवाच 
ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः | 
कृष्णप्रियायै सारायै पद्मायै च नमो नमः || १ || 
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः | 
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः || २ || 
सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः | 
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः || ३ || 
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो. नमः | 
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः || ४ || 
कृष्णशोभास्वरुपायै रत्नपद्मे च शोभने | 
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः || ५ || 
शष्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः | 
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः || ६ || 
वैकुण्ठे या महालक्ष्मीर्लक्ष्मी: क्षीरोदसागरे | 
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नॄपालये || ७ || 
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता | 
सुरभी सा गवां माता दक्षिणा यज्ञकामिनी || ८ || 
अदितिर्देवमाता त्वं कमला कमलालये | 
स्वाहा त्वं च हविर्दाने काव्यदाने स्वधा स्मृता || ९ || 
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा | 
शुद्धसत्त्वस्वरुपा त्वं नारायणपरायणा || १० || 
क्रोधहिंसावर्जिता च वरदा च शुभानना | 
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा || ११ || 
यया विना जगत्सर्वं भस्मीभूतमसारकम् | 
जीवन्मृतं च विश्वं च शवतुल्यं यया विना || १२ || 
सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी | 
यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा || १३ || 
त्वया हीनो बन्धुहीनस्त्वया युक्तः स बान्धवः | 
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी || १४ || 
यथा माता स्तननंधानां शिशूनां शैशवे सदा | 
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः || १५ || 
मातृहीनः स्तनत्यक्तः स चेज्जीवति दैवतः | 
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् || १६ || 
सुप्रसन्नास्वरूपा त्वं मां प्रसन्ना भवाम्बिके | 
 वैरिग्रस्तं च विषयं देहि मह्यं सनातनि || १७ || 
वयं यावत्त्वयाहीना बन्धुहीनाश्च भिक्षुकाः | 
सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये || १८ || 
राज्यंदेहि श्रियं देहि बलं देहि सुरेश्वरि | 
कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै || १९ || 
कामं देहि मतिं देहि भोगाँ देहि हरिप्रिये | 
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमिप्सितम् || २० || 
प्रभावं च प्रतापं च सर्वाधिकारमेव च | 
जयं पराक्रमं युद्धे परमैश्वर्यमेव च || २१ || 
|| फलश्रुतिः || 
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः | 
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् || २१ || 
सिद्धस्तोत्रं यदि पठेत् सोपि कल्पतरुर्नरः | 
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् || २२ || 
सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयतः | 
महासुखी च राजेन्द्रो भविष्यति न संशयः || २३ || 

|| इति श्रीब्रह्मवैवर्तमहापुराणे इन्द्रकृतलक्ष्मीस्तोत्रं सम्पूर्णं || 
   

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post