ads

बगलामुखी कवच | Baglamukhi Kavach|


बगलामुखी कवच  

बगलामुखी कवच |


पार्वत्युवाच 

ॐ कैलासाचलमध्यगं पुरहरं शान्त त्रिनेत्रं शिवं 

वामस्था कवचं प्रणम्य गिरिजा भूतिप्रदं पृच्छति | 

देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या | 

तस्याशशापविमुक्त मन्त्रसहितं प्रीत्याऽ धुना ब्रूहि माम् || १ || 


श्रीशङ्कर उवाच - 

देवि ! श्रीभगवल्लभे ! शृणु महामन्त्रं विभूतिप्रदं | 

देव्या वर्मयुतं समस्त - सुखदं साम्राज्यदं मुक्तिदम् | 

तारं रुद्रवधूं  विरञ्चि - महिला - विष्णुप्रिया - कामयुक्

कान्ते ! श्रीबगलानने ! मम रिपुं नाशाय युग्मं त्विति || २ || 


ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं 

कार्यं साधय युग्मयुक्छिववधू वह्निप्रियन्तो मनुः | 

कंसारेस्तनयं च बिजमपरा शक्तिश्च वाणी तथा 

कीलं श्रीमति ! भैरवर्षिसहितं छन्दोविराट् संयुतम् || ३ || 

स्वेष्टार्थस्य परस्य वेत्ति नितरां कार्यस्य सम्प्राप्तये

नानासाध्य - महागदास्य नियतं नाशाय वीर्याप्तये | 

ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वासहस्त्राख्यकं 

दीर्घौः षट्कयुतैश्च रूद्रमहिला बीजैर्निवेश्याङ्गके || ४ || 


ध्यानम् - 

सौवर्णासन - संस्थितां त्रिनयनां पितांशुकोल्लासिनीं 

हेमाभाङ्गरुचिं  शशाङ्कः - मुकुटां सच्चम्पकस्त्रग्युताम् | 

हस्तैर्मुद्गर - पाशबद्ध - रसनां संबिभ्रतीं  भूषणै 

र्व्याप्ताङ्गी बगलमुखीं त्रिजगता संस्तम्भिनींचिन्तये || 


विनियोगः - 

ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्रस्य भैरवऋषिविराट् छन्दः, श्रीबग्लामुखीदेवता, क्लीं बीजम्, ऐं शक्तिः , श्रीं कीलकं मम परस्य च मनोऽभिलषितेष्ट - कार्यसिद्धये विनियोगः | 


ऋष्यादिन्यासः -  

शिरसि  भैरवऋषये नमः | मुखे विराट्छन्दसे नमः | हृदि बगलामुखीदेवतायै नमः | गुह्ये क्लीं बीजाय नमः | पादयोः ऐं शक्तये नमः | सर्वाङ्गे श्रीं कीलकाय नमः | 


करन्यासः - 

ॐ ह्रां अङ्गुष्ठाभ्यां नमः | ॐ ह्रीं तर्जनीभ्यां नमः | ॐ ह्रं मध्यमाभ्यां नमः | ॐ ह्रैं अनामिकाभ्यां नमः | ॐ ह्रौं कनिष्ठिकाभ्यां नमः | 

ॐ ह्रः करतलकरपृष्टिभ्यां नमः | 


हृदयादिन्यासः - 

ॐ ह्रां हृदयाय नमः | ॐ ह्रीं शिरसे स्वाहा | ॐ ह्रूं शिखायै वषट् | ॐ ह्रैं कवचाय हुम् | ॐ ह्रौं नेत्रत्रयाय वौषट् | ॐ ह्रः अस्त्राय फट् | 


मन्त्रोद्वाराः - 

ॐ ह्रौं ऐं श्रीं क्लीं श्रीबगलानने ! मम रिपून् नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितकार्यं साधय साधय ह्रीं स्वाहा | 


कवचस्य पाठः 

शिरो में पातु ॐ ह्रीं ऐं श्री क्लीं पातुललातकम् | 

सम्बोधनप्रदं  पातु नेत्रे  श्रीबगलानने ! || १ ||  

श्रुती मम रिपुन् पातु नासिकां नाशयद्वयम् | 

पातु गण्डौ सदा मामैश्वर्याण्यन्यं तु मस्तकम् || २ || 

देहि द्वन्द्वं सदा जिह्वां पातु शीघ्र वचो मम | 

कण्ठदेशं स नः पातु  वाञ्छितं बाहुमूलकम् || ३ || 

कार्यं साधय द्वन्द्वं तु करौ पातु सदा मम | 

मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा || ४ || 

अष्टाधिकचत्वारिंशद् दण्डाढ्या बगलामुखी | 

रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम || ५ || 

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु | 

मन्त्रराजः सदा रक्षां करोतु मम सर्वदा || ६ || 

ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु | 

मुखी वर्णद्वयं पातु लिंङ्गं में मुष्कयुग्मकम् || ७ || 

जानुनी सर्वदुष्टानां पातु में वर्णपञ्चकम् | 

वाचं मुखं तथा पादं षड्वर्णा परमेश्वरी || ८ || 

जङ्घा - युग्मे सदा पातु बगला रिपुमोहिनी | 

स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम || ९ || 

जिह्वा वर्णद्वयं पातु गुल्फो मे किलयेति च | 

पादोर्ध्वं पदं पातु बुद्धि पादतले मम || १० || 

विनाशय पदं पातु पादाङ्गुल्योर्नखानि मे |

ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रिवयचांसि में || ११ || 

सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु | 

ब्राह्मी पूर्वदले पातु चाऽग्नेय्यांविष्णुवल्लभा || १२ || 

महेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु | 

कौमारी पश्चिमे पातु वायव्ये चाऽपराजिता || १३ || 

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु | 

ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु || १४ || 

इत्यष्टौ शक्तयः पान्तु सायुधाश्च च वाहनाः | 

राजद्वारे महादुर्गे पातु मां गणनायकः || १५ || 

श्मशाने जलमध्ये च भैरवाश्च सदाऽवतु | 

द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः || १६ || 

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम | 


फलश्रुतिः 

इति ते कथितं देवि ! कवचं परमाद्भुतम् || १७ || 

श्रीविश्वविजयं नाम कीर्ति - श्री - विजयप्रदम् | 

अपुत्रो लभते पुत्रं धीरं शूरं  शतायुषम् || १८ || 

निर्धनो धनमाप्नोति कवचस्याऽस्य पाठतः | 

जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् || १९ || 

पठेदिदं हि कवचं निशायां नियमात्तु यः | 

यत् यद् कामयते कामं साध्याऽसाध्ये महीतले || २० || 

तत्तत्काममवाप्नोति सप्तरात्रेण शाङ्करि ! | 

गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः || २१ || 

कवचं यः पठेद् देवि ! तस्याऽसाध्यं न किञ्चन | 

यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् || २२ || 

त्रिरात्रेण वशं याति मृत्युं तं नाऽत्र संशयः | 

लिखित्वा प्रतिमां शत्रोः स - तालेन हरिद्रया || २३ || 

लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन्मनुम् | 

एकविंशाद्दिनं  यावत् प्रत्यहं च सहस्त्रकम् || २४ || 

जप्त्वा पठेत्तु कवचं चतुर्विंशतिवारकम् | 

संस्तम्भो जायते शत्रोर्नाऽत्र कार्या विचारणा || २५ || 

विवादे विजयस्तस्य सङ्ग्राम जयमाप्नुयात् | 

श्मशाने च भयं नास्ति कवचस्य प्रभावतः || २६ || 

नवनीतं चाऽभिमन्त्र्य स्त्रीणां दद्यन् महेश्वरि | 

वन्ध्यायां जापते पुत्रो विद्या - बल - समन्वितः || २७ || 

श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ | 

पदोदकेन स्पृष्ट्वा च लिखेल्लौह - शलाकया || २८ || 

 भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत् | 

हस्तं तद्धृदये दत्वा कवचं तिथि - वारकम् || २९ || 

ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः | 

म्रियते ज्वरदाहेन दशमेऽह्रि न संशयः || ३० || 

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् | 

धारयेद्दक्षिणे बाह्वो नारी वामभुजे तथा || ३१ || 

सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् |

ब्रह्मास्रादीनि शस्त्राणि नैवा कृन्तन्ति तंजनम् || ३२ || 

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् | 

बृहस्पतिसमो वाऽपि विभवे ढंडोपमः || ३३ || 

कामतुल्यश्च नारीणां शत्रूणां च यमोपमः | 

कवितालहरी तस्य भवेद् गङ्गाप्रवाहवत् || ३४ || 

गद्य - पद्यमयी वाणी भवेद् देवीप्रसादतः | 

एकादशशतं यावत्पुरश्चरणमुच्यते || ३५ || 

 पुरश्चर्याविहीनं तु न चेदं फलदायकम् | 

न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः || ३६ || 

देयं शिष्याय भक्त्ताय पञ्चत्वं चाऽन्यथाऽऽप्नुयात् | 

इदं कवचमज्ञात्वा भवेद् यो बगलामुखीम् | 

शतकोटि जपित्वाऽपि तस्य सिद्धिर्न जायते || ३७ || 

दारढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां 

विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् | 

ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै | 

धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषां नृपः || ३८ || 


|| अस्तु || 


      

बगलामुखी कवच | Baglamukhi Kavach| बगलामुखी कवच | Baglamukhi Kavach| Reviewed by karmkandbyanandpathak on 5:58 AM Rating: 5

No comments:

Powered by Blogger.