बगलामुखी कवच | Baglamukhi Kavach|


बगलामुखी कवच

बगलामुखी कवच


|| पार्वत्युवाच ||

ॐ कैलासाचलमध्यगं पुरहरं शान्त त्रिनेत्रं शिवं

वामस्था कवचं प्रणम्य गिरिजा भूतिप्रदं पृच्छति |

देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या |

तस्याशशापविमुक्त मन्त्रसहितं प्रीत्याऽ धुना ब्रूहि माम् || १ ||


|| श्रीशङ्कर उवाच ||

देवि ! श्रीभगवल्लभे ! शृणु महामन्त्रं विभूतिप्रदं |

देव्या वर्मयुतं समस्त - सुखदं साम्राज्यदं मुक्तिदम् |

तारं रुद्रवधूं  विरञ्चि - महिला - विष्णुप्रिया - कामयुक्

कान्ते ! श्रीबगलानने ! मम रिपुं नाशाय युग्मं त्विति || २ ||


ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं

कार्यं साधय युग्मयुक्छिववधू वह्निप्रियन्तो मनुः |

कंसारेस्तनयं च बिजमपरा शक्तिश्च वाणी तथा

कीलं श्रीमति ! भैरवर्षिसहितं छन्दोविराट् संयुतम् || ३ ||


स्वेष्टार्थस्य परस्य वेत्ति नितरां कार्यस्य सम्प्राप्तये

नानासाध्य - महागदास्य नियतं नाशाय वीर्याप्तये |

ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वासहस्त्राख्यकं

दीर्घौः षट्कयुतैश्च रूद्रमहिला बीजैर्निवेश्याङ्गके || ४ ||


|| ध्यानम् ||

सौवर्णासन - संस्थितां त्रिनयनां पितांशुकोल्लासिनीं

हेमाभाङ्गरुचिं  शशाङ्कः - मुकुटां सच्चम्पकस्त्रग्युताम् |

हस्तैर्मुद्गर - पाशबद्ध - रसनां संबिभ्रतीं  भूषणै

र्व्याप्ताङ्गी बगलमुखीं त्रिजगता संस्तम्भिनींचिन्तये ||

|| विनियोगः ||

ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्रस्य भैरवऋषिविराट् छन्दः, श्रीबग्लामुखीदेवता, क्लीं बीजम्, ऐं शक्तिः , श्रीं कीलकं मम परस्य च मनोऽभिलषितेष्ट - कार्यसिद्धये विनियोगः |

|| ऋष्यादिन्यासः ||

शिरसि  भैरवऋषये नमः | मुखे विराट्छन्दसे नमः | हृदि बगलामुखीदेवतायै नमः | गुह्ये क्लीं बीजाय नमः | पादयोः ऐं शक्तये नमः | सर्वाङ्गे श्रीं कीलकाय नमः | 


|| करन्यासः ||

ॐ ह्रां अङ्गुष्ठाभ्यां नमः | ॐ ह्रीं तर्जनीभ्यां नमः | ॐ ह्रं मध्यमाभ्यां नमः |

ॐ ह्रैं अनामिकाभ्यां नमः | ॐ ह्रौं कनिष्ठिकाभ्यां नमः |

ॐ ह्रः करतलकरपृष्टिभ्यां नमः |


|| हृदयादिन्यासः ||

ॐ ह्रां हृदयाय नमः | ॐ ह्रीं शिरसे स्वाहा | ॐ ह्रूं शिखायै वषट् | ॐ ह्रैं कवचाय हुम् | ॐ ह्रौं नेत्रत्रयाय वौषट् | ॐ ह्रः अस्त्राय फट् |


|| मन्त्रोद्वाराः ||

ॐ ह्रौं ऐं श्रीं क्लीं श्रीबगलानने ! मम रिपून् नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितकार्यं साधय साधय ह्रीं स्वाहा |


|| कवचस्य पाठः ||

शिरो में पातु ॐ ह्रीं ऐं श्री क्लीं पातुललातकम् |

सम्बोधनप्रदं  पातु नेत्रे  श्रीबगलानने ! || १ || 

श्रुती मम रिपुन् पातु नासिकां नाशयद्वयम् |

पातु गण्डौ सदा मामैश्वर्याण्यन्यं तु मस्तकम् || २ ||

देहि द्वन्द्वं सदा जिह्वां पातु शीघ्र वचो मम |

कण्ठदेशं स नः पातु  वाञ्छितं बाहुमूलकम् || ३ ||

कार्यं साधय द्वन्द्वं तु करौ पातु सदा मम |

मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा || ४ ||

अष्टाधिकचत्वारिंशद् दण्डाढ्या बगलामुखी |

रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम || ५ ||

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु |

मन्त्रराजः सदा रक्षां करोतु मम सर्वदा || ६ ||

ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु |

मुखी वर्णद्वयं पातु लिंङ्गं में मुष्कयुग्मकम् || ७ ||

जानुनी सर्वदुष्टानां पातु में वर्णपञ्चकम् |

वाचं मुखं तथा पादं षड्वर्णा परमेश्वरी || ८ ||

जङ्घा - युग्मे सदा पातु बगला रिपुमोहिनी |

स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम || ९ ||

जिह्वा वर्णद्वयं पातु गुल्फो मे किलयेति च |

पादोर्ध्वं पदं पातु बुद्धि पादतले मम || १० ||

विनाशय पदं पातु पादाङ्गुल्योर्नखानि मे |

ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रिवयचांसि में || ११ ||

सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु |

ब्राह्मी पूर्वदले पातु चाऽग्नेय्यांविष्णुवल्लभा || १२ ||

महेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु |

कौमारी पश्चिमे पातु वायव्ये चाऽपराजिता || १३ ||

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु |

ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु || १४ ||

इत्यष्टौ शक्तयः पान्तु सायुधाश्च च वाहनाः |

राजद्वारे महादुर्गे पातु मां गणनायकः || १५ ||

श्मशाने जलमध्ये च भैरवाश्च सदाऽवतु |

द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः || १६ ||


|| फलश्रुतिः ||

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम |

इति ते कथितं देवि ! कवचं परमाद्भुतम् || १७ || 

श्रीविश्वविजयं नाम कीर्ति - श्री - विजयप्रदम् |

अपुत्रो लभते पुत्रं धीरं शूरं  शतायुषम् || १८ ||

निर्धनो धनमाप्नोति कवचस्याऽस्य पाठतः |

जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् || १९ ||

पठेदिदं हि कवचं निशायां नियमात्तु यः |

यत् यद् कामयते कामं साध्याऽसाध्ये महीतले || २० ||

तत्तत्काममवाप्नोति सप्तरात्रेण शाङ्करि ! |

गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः || २१ ||

कवचं यः पठेद् देवि ! तस्याऽसाध्यं न किञ्चन |

यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् || २२ ||

त्रिरात्रेण वशं याति मृत्युं तं नाऽत्र संशयः |

लिखित्वा प्रतिमां शत्रोः स - तालेन हरिद्रया || २३ ||

लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन्मनुम् |

एकविंशाद्दिनं  यावत् प्रत्यहं च सहस्त्रकम् || २४ ||

जप्त्वा पठेत्तु कवचं चतुर्विंशतिवारकम् |

संस्तम्भो जायते शत्रोर्नाऽत्र कार्या विचारणा || २५ ||

विवादे विजयस्तस्य सङ्ग्राम जयमाप्नुयात् |

श्मशाने च भयं नास्ति कवचस्य प्रभावतः || २६ ||

नवनीतं चाऽभिमन्त्र्य स्त्रीणां दद्यन् महेश्वरि |

वन्ध्यायां जापते पुत्रो विद्या - बल - समन्वितः || २७ ||

श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ |

पदोदकेन स्पृष्ट्वा च लिखेल्लौह - शलाकया || २८ ||

 भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत् |

हस्तं तद्धृदये दत्वा कवचं तिथि - वारकम् || २९ ||

ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः |

म्रियते ज्वरदाहेन दशमेऽह्रि न संशयः || ३० ||

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् |

धारयेद्दक्षिणे बाह्वो नारी वामभुजे तथा || ३१ ||

सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् |

ब्रह्मास्रादीनि शस्त्राणि नैवा कृन्तन्ति तंजनम् || ३२ ||

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् |

बृहस्पतिसमो वाऽपि विभवे ढंडोपमः || ३३ ||

कामतुल्यश्च नारीणां शत्रूणां च यमोपमः |

कवितालहरी तस्य भवेद् गङ्गाप्रवाहवत् || ३४ ||

गद्य - पद्यमयी वाणी भवेद् देवीप्रसादतः |

एकादशशतं यावत्पुरश्चरणमुच्यते || ३५ ||

 पुरश्चर्याविहीनं तु न चेदं फलदायकम् |

न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः || ३६ ||

देयं शिष्याय भक्त्ताय पञ्चत्वं चाऽन्यथाऽऽप्नुयात् |

इदं कवचमज्ञात्वा भवेद् यो बगलामुखीम् |

शतकोटि जपित्वाऽपि तस्य सिद्धिर्न जायते || ३७ ||

दारढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां

विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् |

ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै |

धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषां नृपः || ३८ ||


|| अस्तु ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post