वेदसार शिवस्तवः | Vedsaar Shivstavan |

 

वेदसार शिवस्तवः 

वेदसार शिवस्तवः



पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् | 
जटाजूटमध्ये स्फूरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम् || १ || 

महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् | 
विरुपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् || २ || 

गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरुपम् | 
भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम् || ३ || 

शिवाकान्त शम्भो शशाङ्कार्धमौले महेशान शूलीन् जटाजूटधारिन् | 
त्वमेको जगद्व्यापको विश्वरुप प्रसीद प्रसीद प्रभो पूर्णरुप || ४ || 

परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम् | 
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् || ५ || 

न भूमिर्न चापो न वह्निर्न वायुर्न चाकाश आस्ते न तन्द्रा न निद्रा | 
न ग्रीष्मो न शीतो न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे || ६ || 

अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् | 
तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् || ७ || 

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते | 
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य || ८ || 

प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र | 
शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः || ९ || 

शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् | 
काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि || १० || 

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ | 
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मकं हर चराचरविश्वरुपिन् || ११ || 

|| अस्तु || 



    
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post