श्री दुर्गा कवच | Durga Kavacham |

 

श्री दुर्गा कवच 

Durga Kavacham


विनियोगः 

ॐ अस्य श्री चण्डीकवचस्य 

ब्रह्माऋषिः अनुष्टुप छन्दः चामुण्डा देवता,

अङ्गन्यासोक्त मातरो बीजं दिग्बंधदेवतास्तत्वं 

श्रीजगदम्बाप्रीत्यर्थे सप्तशती 

पाठांगत्वेन जपे विनियोगः || 

ॐ नमश्चण्डिकायै 

मार्कण्डय उवाच 

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् | 

यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह || १ || 

ब्रह्मोवाच 

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् | 

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने || २ || 

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी | 

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् || ३ || 

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च | 

सप्तमं कालरात्रीति महागौरीति चाष्टमम् || ४ || 

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः | 

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना || ५ || 

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे | 

विषमे दुर्गमे चैव भयार्ताः शरणं गताः || ६ || 

न तेषां जायते किंचिदशुभं रणसंकटे | 

नापदं तस्य पश्यामि शोकदुःखभयं न हि || ७ || 

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते | 

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः || ८ || 

प्रेतसंस्था तु चामुण्डा वाराही महिषासना | 

ऐन्द्री गजसमारुढा वैष्णवी गरुडासना || ९ || 

माहेश्वरी वृषारुढा कौमारी शिखिवाहना | 

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया || १० || 

श्वेतरुपधरा देवी ईश्वरी वृषवाहना | 

ब्राह्मी हंससमारुढा सर्वाभरणभूषिताः || ११ || 

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः | 

नानाभरणाशोभाढ्या नानारत्नोपशोभिताः || १२ 

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः       | 

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् || १३ || 

खेटकं तोमरं चैव परशुं पाशमेव च | 

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् || १४ || 

दैत्यानां देहनाशाय भक्तानामभयाय च | 

धारयन्त्यायुधानीत्थं देवानां च हिताय वै || १५ || 

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे | 

महाबले महोत्साहे महाभयविनाशिनि || १६ || 

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि | 

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता || १७ || 

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी | 

प्रतिच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी || १८ || 

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी | 

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा || १९ || 

एवं दश दिशो रक्षेच्चामुण्डा  शववाहना | 

जया मे चाग्रतः पातु विजया पातु पृष्ठतः || २० || 

अजिता  वामपार्श्वे तु दक्षिणे चापराजिता | 

शिखामुद्योतिनी रक्षेदुमा मूर्घ्नि व्यवस्थिता || २१ || 

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी | 

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके || २२ || 

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी | 

कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी || २३ || 

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका | 

अधरे चामृतकला जिह्वायां च सरस्वती || २४ || 

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका | 

घण्टिकां चित्रघण्टा च महामाया च तालुके || २५ || 

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला | 

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी || २६ || 

नीलग्रीवा बहि कण्ठे नलिकां नलकूबरी | 

स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी || २७ || 

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च | 

नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत् कुलेश्वरी || २८ || 

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी | 

हृदये ललिता देवी उदरे शूलधारिणी || २९ || 

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा | 

पूतना कामिका मेढ्रं गुदे महिषवाहिनी || ३० || 

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी | 

जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी || ३१ || 

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी | 

पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी || ३२ || 

नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी | 

रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा || ३३ || 

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती | 

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी || ३४ || 

पद्मावती पद्मकोशे कफे चुडामणिस्तथा | 

ज्वालामुखी नखज्वालाममेद्या सर्वसन्धिषु || ३५ || 

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा | 

अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी || ३६ || 

प्राणापानौ तथा व्यानमुदानं च समानकम् | 

वज्रहस्ता च मे रक्षेत् प्राणं कल्याणशोभना || ३७ || 

रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी | 

सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा || ३८ || 

आयू रक्षतू वाराही धर्मं रक्षतु वैष्णवी | 

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी || ३९ || 

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके | 

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी || ४० || 

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा | 

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता || ४१ || 

रक्षाहिनं तु यत्स्थानं वर्जितं कवचेन तु | 

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी || ४२ || 

पदमेकं न गच्छेत्तु यदिच्छेच्छुभमात्मनः | 

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति || ४३ || 

तत्र तत्रार्थलाभश्च विजयः सर्वकामिकः | 

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् | 

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् || ४४ || 

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः | 

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् || ४५ || 

इदं तु देव्याः कवचं देवानामपि दुर्लभम् | 

यः पठेत्प्रयतो नित्यं त्रिसंध्यं श्रद्धयान्वितः || ४६ || 

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः | 

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः || ४७ || 

नश्यन्ति व्याधयः सर्वे लुताविस्फोटकादयः | 

स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् || ४८ || 

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले | 

भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः || ४९ || 

सहजा कुलजा माला डाकिनी शाकिनी तथा | 

अंतरिक्षचरा घोरा डाकिन्यश्च महाबलाः || ५० || 

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः  | 

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः || ५१ || 

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते | 

मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् || ५२ || 

यशसा वर्द्धते सोऽपि कीर्तिमण्डितभूतले | 

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा || ५३ || 

यावद्भूमण्डलं धत्ते सशैलवनकाननम् | 

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी || ५४ || 

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् | 

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः || ५५ || 

लभते परमं रुपं शिवेन सह मोदते || ५६ || 

||  देव्याः कवचं सम्पुर्णम् || 

                   

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post