माघमास में तिलपात्र दान | Maghmas Me Tilpatra Daan |

 

माघमास में तिलपात्र दान
माघमास में तिलपात्र दान

वाङ्मनःकायजत्रिविधपापनाशपूर्वकं ब्रह्मलोकप्राप्तिकामस्तिलपात्रदानं करिष्ये 
देव देव जगन्नाथ, वांछितार्थफलप्रद |  
तिलपात्रं प्रदास्यामि, तवांगे संस्थितोह्यहं | 
तिलाः पुण्याः पवित्राश्च, सर्पपापहराः स्मृताः | 
शुक्लाश्चैव तथा कृष्णा, विष्णुगात्रसमुद्भवाः | 
यानि कानि च पापानि, ब्रद्महत्यासमानि च | 
तिलपात्रप्रदानेन, तानि नश्यंतु मे सदा | 
इदं तिलपात्रं यथाशक्तिदक्षिणासहितं यमदैवतं ब्रह्मलोकप्राप्तिकामस्तुभ्यम
हं संप्रददे | 
सुवर्ण तुलसीदानात् ब्राह्मणः कायसंभवात् | 
पापं प्रशममायातु, सर्वे संतु मनोरथाः | 
शालग्रामशिला पुण्या, भुक्तिमुक्तिप्रदायिनी | 
शालग्रामप्रदानने, मम संतु मनोरथः | 
चक्रां कितसमायुक्तशालग्रामशिला शुभा | 
दानेनैव भवेत्तस्या, उभयोर्वाछितं फलं, || 

|| अस्तु ||   
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post