ads

माघमास में तिलपात्र दान | Maghmas Me Tilpatra Daan |

 

माघमास में तिलपात्र दान
माघमास में तिलपात्र दान

वाङ्मनःकायजत्रिविधपापनाशपूर्वकं ब्रह्मलोकप्राप्तिकामस्तिलपात्रदानं करिष्ये 
देव देव जगन्नाथ, वांछितार्थफलप्रद |  
तिलपात्रं प्रदास्यामि, तवांगे संस्थितोह्यहं | 
तिलाः पुण्याः पवित्राश्च, सर्पपापहराः स्मृताः | 
शुक्लाश्चैव तथा कृष्णा, विष्णुगात्रसमुद्भवाः | 
यानि कानि च पापानि, ब्रद्महत्यासमानि च | 
तिलपात्रप्रदानेन, तानि नश्यंतु मे सदा | 
इदं तिलपात्रं यथाशक्तिदक्षिणासहितं यमदैवतं ब्रह्मलोकप्राप्तिकामस्तुभ्यम
हं संप्रददे | 
सुवर्ण तुलसीदानात् ब्राह्मणः कायसंभवात् | 
पापं प्रशममायातु, सर्वे संतु मनोरथाः | 
शालग्रामशिला पुण्या, भुक्तिमुक्तिप्रदायिनी | 
शालग्रामप्रदानने, मम संतु मनोरथः | 
चक्रां कितसमायुक्तशालग्रामशिला शुभा | 
दानेनैव भवेत्तस्या, उभयोर्वाछितं फलं, || 

|| अस्तु ||   
माघमास में तिलपात्र दान | Maghmas Me Tilpatra Daan | माघमास में तिलपात्र दान | Maghmas Me Tilpatra Daan | Reviewed by karmkandbyanandpathak on 12:20 PM Rating: 5

No comments:

Powered by Blogger.