श्री विश्वनाथाष्टकम् स्तोत्र | Shree Vishvanathashtakam Stotra |

 

श्री विश्वनाथाष्टकम् स्तोत्र 

श्री विश्वनाथाष्टकम् स्तोत्र 


गङ्गातरङ्गगमणियजताकलापं 
गौरीनिरन्तरविभूषितवामभागम् | 
नारायणप्रियमनङ्गमदापहारं 
वाराणसीपुरपतिं भज विश्वनाथम् || १ || 

वाचामगोचरमनेकगुणस्वरुपं 
वागीशविष्णुसुरसेवितपादपीठम् | 
वामेन विग्रहवरेण कलत्रवन्तं 
वाराणसीपुपतिं भज विश्वनाथम् || २ ||   

भूताधिपं भुजगभूषणभूषिताङ्गं
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् |    
पाशाङ्कशाभयवरप्रदशूलपाणिं 
वाराणसीपुरपतिं भज विश्वनाथम् || ३ || 

शीतांशुशोभितकिरीटविराजमानं 
भालेक्षणानलविशोषितपञ्चबाणम् | 
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् || ४ || 

पञ्चाननं दुरितमत्तमतङ्गजानां  
नागान्तकं दनुजपुङ्गवपन्नगानाम् |   
दावानलं मरणशोकजराटवीनां 
वाराणसीपुरपतिं भज विश्वनाथम् || ५ || 

तेजोमयं सगुणनिर्गुणमद्वितीय 
मानन्दकन्दमपराजितमप्रमेयम् | 
नागात्मकं सकलनिष्कलमात्मरुपं 
वाराणसीपुरपतिं भज विश्वनाथम् || ६ || 

रागादिदोषरहितं स्वजनानुरागं 
वैराग्यशान्तिनिलयं गिरिजासहायम् | 
माधुर्यधैर्यसुभगं गरलाभिरामं 
वाराणसीपुरपतिं भज विश्वनाथम् || ७ || 

आशां विहाय परिहृत्य परस्य निन्दां 
पापे रतिं च सुनिवार्य मनः समाधौ | 
आदाय हृत्कमलमध्यगतं परेशं 
वाराणसीपुरपतिं भज विश्वनाथम् || ८ || 

वाराणसीपुरपतेः स्तवनं शिवस्य 
व्याख्यातमष्टकमिदं पठते मनुष्यः | 
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं 
सम्प्राप्य देहविलये लभते च मोक्षम् || ९ || 

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || १० || 

|| इति श्री महर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सम्पुर्णम् || 
  
   
  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post