महेश्वर कथित पापप्रशमन स्तोत्र | Shiv Rachit Paap prashaman stotra |

 

महेश्वर कथित पापप्रशमन स्तोत्र

महेश्वर कथित पापप्रशमन स्तोत्र




|| पुलस्त्य उवाच ||

नमस्तेऽस्तु जगन्नाथ देवदेव नमोऽस्तु ते |
वासुदेव नमस्तेऽस्तु बहुरुप नमोऽस्तु ते || १ ||

एकशृंग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे |
श्रीनिवास नमस्तेऽस्तु नमस्ते भूतभावन || २ ||

विष्वक्सेन नमस्तुभ्यं नारायण नमोऽस्तु ते |
ध्रुवध्वज नमस्तेऽस्तु सत्यध्वज नमोऽस्तु ते || ३ ||

यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोऽस्तु ते |
तालध्वज नमस्तेऽस्तु नमस्ते गरुडध्वज || ४ ||

वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम |
नमो जयन्त विजय जयानन्त पराजित || ५ ||

कृतावर्त महावर्त महादेव नमोऽस्तु ते |
अनाद्याद्यन्त मध्यान्त नमस्ते पद्मजप्रिय || ६ ||

पुरञ्जय नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते |
शुभञ्जय नमस्तेऽस्तु नमस्तेऽस्तु धनञ्जय || ७ ||

सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः पृथुश्रवः |
नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः || ८ ||

नमः कमलनेत्राय कालनेत्राय ते नमः |
कालनाभ नमस्तुभ्यं महानाभ नमो नमः || ९ ||

वृष्टिमूल महामूल मूलावास नमोऽस्तु ते |
धर्मावास जलावास श्रीनिवास नमोऽस्तु ते || १० ||

धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः |
सेनाध्यक्ष नमस्तुभ्यं कालाध्यक्ष नमोऽस्तु ते || ११ ||

गदाधर श्रुतिधर चक्रधारिन् श्रियोधर |
वनमालाधर हरे नमस्ते धरणीधर || १२ ||

आर्चिषेण महासेन नमस्तेऽस्तु पुरुष्टुत |
बहुकल्प महाकल्प नमस्ते कल्पनामुख || १३ ||

सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव |
नील रक्त महानील अनिरुद्ध नमोऽस्तु ते || १४ ||

द्वादशात्मक कालात्मन् सामात्मन् परमात्मक |
व्योमकात्मक सुब्रह्मन् भूतात्मक नमोऽस्तु ते || १५ ||

हरिकेश महाकेश गुडाकेश नमोऽस्तु ते |
मुञ्जकेश हृषीकेश सर्वनाथ नमोऽस्तु ते || १६ ||

सूक्ष्म स्थूल महास्थूल महासूक्ष्म शुभङ्कर |
श्वेतपीताम्बरधर नीलवास नमोऽस्तु ते || १७ ||

कुशेशय नमस्तेऽस्तु पद्मेशय जलेशय |
गोविन्द प्रीतिकर्ता च हंस पीताम्बरप्रिय || १८ ||

अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन |
वामनाय नमस्तेऽस्तु नमस्ते मधुसूदन || १९ ||

सहस्त्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः |
नमः सहस्त्रनेत्राय सोमसूर्यानलेक्षण || २० ||

नमश्चाथर्वशिरसे महाशीर्षाय ते नमः |
नमस्ते धर्मनेत्राय महानेत्राय ते नमः || २१ ||

नमः सहस्त्रपादाय सहस्त्रभुजमन्यवे | 
नमो यज्ञवराहाय महारुपाय ते नमः || २२ ||

नमस्ते विश्वदेवाय विश्वात्मन् विश्वसम्भव |
विश्वरूप नमस्तेऽस्तु त्वत्तो विश्वमभूदिदम् || २३ ||

न्यग्रोधस्त्वं महाशाखस्त्वं मूलकुसुमार्चितः |
स्कन्धपत्राङ्कुरलतापल्लवाय नमोऽस्तु ते || २४ ||

मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियाः प्रभो |
वैश्याः शाखा दलं शूद्रा वनस्पते नमोऽस्तु ते || २५ ||

ब्राह्मणाः साग्नयो वक्त्राः दोर्दण्डाः सायुधा नृपा: |
पार्श्वाद् विशश्चोरुयुगाज्जाताः शूद्राश्च पादतः || २६ ||

नेत्राद् भानुरभूत् तुभ्यं पद्भयां भूः श्रोत्रयोर्दिशः |
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव || २७ ||

प्राणाद् वायुः समभवत् कामाद् ब्रह्मा पितामहः |
क्रोधात् त्रिनयनो रुद्रः शीर्ष्णोः द्यौः समवर्तत || २८ ||

इद्राग्नी वेदनात् तुभ्यं पशवो मलसम्भवाः |
ओषध्यो रोमसम्भूता विराजस्त्वां नमोऽस्तु ते || २९ ||

पुष्पहास नमस्तेऽस्तु महाहास नमोऽस्तु ते |
ॐ कारस्त्वं वषट्कारो वौषट् त्वं च स्वधा सुधा || ३० ||

स्वाहाकार नमस्तुभ्यं हन्तकार नमोऽस्तु ते |
सर्वाकार निराकार वेदाकार नमोऽस्तु ते || ३१ ||

त्वं हि वेदमयो देवः सर्वदेवमयस्तथा |
सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा || ३२ ||

नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः |
नमः सहस्त्रधाराय शतधाराय ते नमः || ३३ ||

भूर्भुवःस्वःस्वरुपाय गोदायामृतदायिने |
सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः || ३४ ||

ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरुपधृक् |
परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते || ३५ ||

विद्यास्त्वं वेद्यरुपस्त्वं वेदनीयस्त्वमेव च |
बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोऽस्तु ते || ३६ ||

होता होमश्च हव्यं च हूयमानश्च हव्यवाट् |
पाता पोता च पूतश्च पावनीयश्च ॐ नमः || ३७ ||

हन्ता च हन्यमानश्च ह्रियमाणस्त्वमेव च |
हर्त्ता नेता च नीतिश्च पूज्योऽग्र्यो विश्वधार्यसि || ३८ ||

स्त्रुक्स्त्रुवौ परधामासि कपालोलूखलोऽरणिः |
यज्ञपात्रारणेयस्त्वमेकधा बहुधा त्रिधा || ३९ ||

यज्ञस्त्वं यजमानस्त्वमीड्यस्त्वमसि याजकः |
ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्याताऽसि चेश्वर || ४० ||

ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम् |
योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमोऽस्तु ते || ४१ ||

ब्रह्मा होता तथोद्गाता साम यूपोऽथ दक्षिणा |
दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि || ४२ ||

गुह्यो धाता च परमः शिवो नारायणस्तथा |
महाजनो निरयनः सहस्त्रार्केन्दुरुपवान् || ४३ ||

द्वादशारोऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा |
कालचक्रो भवानीशो नमस्ते पुरुषोत्तमः || ४४ ||

पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः |
नरेश्वरोऽथ ब्रह्मेशः सूर्येशस्त्वं नमोऽस्तु ते || ४५ ||

अश्ववक्त्रो महामेधाः शम्भुः शक्रः प्रभञ्जनः |
मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः || ४६ ||

प्राग्वंशकायो भूतादिर्महाभूतोऽच्युतो द्विजः |
त्वमूर्ध्वकर्त्ता उर्ध्वश्च उर्ध्वरेता नमोऽस्तु ते || ४७ ||

महापातकहा त्वं च उपपातकहा तथा |
अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः || ४८ ||

इत्येतत् परमं स्तोत्रं सर्वपापप्रमोचनम् |
महेश्वरेण कथितं वाराणस्यां पुरा मुने || ४९ ||

केशवस्याग्रतो गत्वा स्रात्वा तीर्थे सितोदके |
उपशान्तस्तथा जातो रुद्रः पापवशात् ततः || ५० ||

एतत् पवित्रं त्रिपुरघ्नभाषितं 
पठन् नरो विष्णुपरो महर्षे |
विमुक्तपापो ह्युपशान्तमूर्तिः 
सम्पूज्यते देववरैः प्रसिद्धैः || ५१ ||

|| श्री वामनपुराणे शिवकथित पापप्रशमन स्तोत्र संपूर्ण ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post