पुरुषोत्तम स्तुति | अधिक मास मंत्र | Purushottam maas stuti |

 


पुरुषोत्तम स्तुति

पुरुषोत्तम स्तुति

गोवर्धनधरं वन्दे गोपालं गोपरुपिणम् |
गोकुलोत्सवमीशानं गोविन्दं गोपिकाप्रियम् ||

कौण्डिन्येन पुरा प्रोक्तमिमं मन्त्रं पुनः पुनः |
जपन्मासं नयेद्भक्त्या पुरुषोत्तममाप्नुयात् ||

ध्यायेन्नवघनश्यामं द्विभुजं मुरलीधरम् |
लसत्पीतपटं रम्यं सराधं पुरुषोत्तमम् ||

ध्यायं ध्यायं नयेन्मासं पूजयन्पुरुषोत्तमम् |
एवं यः कुरुते भक्त्या स्वाभीष्टं सर्वमाप्नुयात् ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post