सुब्रह्मण्यषोडश नाम स्तोत्र
सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा |
अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्ये नाम षोडशम् ||
प्रथमो ज्ञानशक्त्यात्मा द्वितीयो स्कन्द एव च |
अग्निभूश्च(भूतश्च) तृतीयस्स्यात् बाहुलेयश्चतुर्थकः ||
गांगेय: पञ्चमो विद्यात् षष्ठः शरवणोत्भव: |
सप्तमः कार्तिकेयःस्यात् कुमारः स्यादथाष्टकः ||
नवमः षण्मुखश्चैव दशमः कुक्कुटध्वजः |
एकादश: शक्तिधरो गुहो द्वादश एव च ||
त्रयोदशो ब्रह्मचारी षण्मातुर चतुर्दश: |
क्रौञ्चभित् पंचदशकः षोडशः शिखिवाहनः ||
एतत् षोडशनामानि जपेत् सम्यक् सदादरम् |
विवाहे दुर्गमे मार्गे दुर्जये च तथैव च ||
कवित्वे च महाशस्त्रे विज्ञानार्थी फलं लभेत् |
कन्यार्थी लभते कन्या जयार्थी लभते जयम् ||
पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनम् |
आयुआरोग्यवश्यश्च धनधान्य सुखावहम् ||
|| श्री शंकरसंहितायां शिवरहस्यखण्डे श्री सुब्रमण्यषोडशनामस्तोत्रम् सम्पूर्णम् ||
Tags:
108 Naam