लिंगाष्टकं | shiv lingashtkam |


लिंगाष्टकं 

लिंगाष्टकं | shiv lingashtkam |
लिंगाष्टकं 


ब्रह्मा(ब्रह्म)मुरारिसुरार्चितलिंगं निर्मलभासित शोभित लिंगं | 
जन्मजदुःखविनाशकलिङ्गं तत्प्रणमामि सदाशिव लिङ्गं || १ || 

देवमुनि प्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गं | 
रावणदर्पविनाशन लिंगं तत्प्रणमामि सदाशिव लिङ्गं || २ || 

सर्वसुगन्धिसुलेपितलिंगं बुद्धिविवर्धनकारणलिङ्गं | 
सिद्धसुरासुरवन्दितलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ३ || 

कनकमहामणिभूषितलिंगं फणिपतिवेष्टित शोभितलिङ्गं | 
दक्षसुयज्ञविनाशाकलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ४ || 

कुंकुमचंदनलेपितलिंगं पंकजहारसुशोभित लिंगं | 
संचितपापविनाशन लिंगं तत्प्रणमामि सदाशिव लिङ्गं || ५ || 

देवगणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगं | 
दिनकरकोटिप्रभाकरलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ६ || 

अष्टदलोपरिवेष्टितलिंगं सर्वसमुद्भवकारणलिंगं | 
अष्टदरिद्रविनाशितलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ७ || 

सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चित लिंगं | 
परात्परंपरमात्मकलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ८ || 

लिंगाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || ९ || 

|| इति श्री लिंगाष्टकस्तोत्रं सम्पूर्णं || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post