ads

लिंगाष्टकं | shiv lingashtkam |


लिंगाष्टकं 

लिंगाष्टकं | shiv lingashtkam |
लिंगाष्टकं 


ब्रह्मा(ब्रह्म)मुरारिसुरार्चितलिंगं निर्मलभासित शोभित लिंगं | 
जन्मजदुःखविनाशकलिङ्गं तत्प्रणमामि सदाशिव लिङ्गं || १ || 

देवमुनि प्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गं | 
रावणदर्पविनाशन लिंगं तत्प्रणमामि सदाशिव लिङ्गं || २ || 

सर्वसुगन्धिसुलेपितलिंगं बुद्धिविवर्धनकारणलिङ्गं | 
सिद्धसुरासुरवन्दितलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ३ || 

कनकमहामणिभूषितलिंगं फणिपतिवेष्टित शोभितलिङ्गं | 
दक्षसुयज्ञविनाशाकलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ४ || 

कुंकुमचंदनलेपितलिंगं पंकजहारसुशोभित लिंगं | 
संचितपापविनाशन लिंगं तत्प्रणमामि सदाशिव लिङ्गं || ५ || 

देवगणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगं | 
दिनकरकोटिप्रभाकरलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ६ || 

अष्टदलोपरिवेष्टितलिंगं सर्वसमुद्भवकारणलिंगं | 
अष्टदरिद्रविनाशितलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ७ || 

सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चित लिंगं | 
परात्परंपरमात्मकलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ८ || 

लिंगाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || ९ || 

|| इति श्री लिंगाष्टकस्तोत्रं सम्पूर्णं || 

लिंगाष्टकं | shiv lingashtkam | लिंगाष्टकं | shiv lingashtkam | Reviewed by karmkandbyanandpathak on 5:23 AM Rating: 5

No comments:

Powered by Blogger.