श्री शिवपञ्चाक्षर स्तोत्र | Shri Shivpanchakshar Stotra |


श्री शिवपञ्चाक्षर स्तोत्र 

श्री शिवपञ्चाक्षर स्तोत्र | Shri Shivpanchakshar Stotra |
शिवपञ्चाक्षर स्तोत्र 



ॐ नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय | 
नित्याय शुद्धाय दिगम्बराय तस्मै न काराय नमः शिवाय || १ || 

मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथ महेश्वराय | 
मंदारपुष्प बहुपुष्पसुपूजिताय तस्मै म काराय नमः शिवाय || २ || 

शिवायगौरिवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय | 
श्रीनीलकंठाय वृषभध्वजाय तस्मै शि काराय नमः शिवाय || ३ || 

वसिष्ठ कुंभोद्भवगौतमार्यमुनींद्रदेवार्चितशेखराय | 
चन्द्रार्कवैश्वानरलोचनाय तस्मै व् काराय नमः शिवाय || ४ || 

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय | 
दिव्याय देवाय दिगम्बराय तस्मै य काराय नमः शिवाय || ५ || 

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिव सन्निधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || ६ || 

|| इति श्रीशिवपंचाक्षरस्तोत्रं सम्पूर्णं || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post