ads

देवी सूक्तम् | Devi Suktam |


देवी सूक्तम् 


देवी सूक्तम् | Devi Suktam |
Devi Suktam


ॐ नमो देव्यै शिवायै सततं नमः | 
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् || 

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः | 
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः || 

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः | 
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः || 

दुर्गायै दुर्ग पारायै सारायै सर्वकारिण्यै | 
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः || 

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः | 
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः || 

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु चेतनेत्यभितीयते | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु बुद्धि रूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु छायारूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||  

या देवी सर्वभूतेषु क्षांति रूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु जातिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||
  
या देवी सर्वभूतेषु कांतिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु दयारूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु मातृरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

या देवी सर्वभूतेषु भ्रांतिरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या | 
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः | 
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् || 

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सविता | 
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः || 

या सांप्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते | 
या च स्मृता तत्क्षण मेव हंति नः सर्वापदो भक्तिविनम्रमूर्तिभिः || 

|| दुर्गार्पणं अस्तु || 

देवी सूक्तम् | Devi Suktam | देवी सूक्तम् | Devi Suktam | Reviewed by karmkandbyanandpathak on 2:53 AM Rating: 5

No comments:

Powered by Blogger.