श्री महालक्ष्म्याष्टकम् | Lakshmi ashatakam |


श्री महालक्ष्म्याष्टकम्

Lakshmi Ashtakam

इन्द्रउवाच 

नमस्तेऽस्तु महामाये श्री पीठे सुरपूजिते |
शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तु ते || १ || 

नमस्ते गरुडारूढे कोलासुरभयङ्करि | 
सर्वपापहरेदेवि महालक्ष्मी नमोस्तु ते || २ || 

सर्वज्ञे सर्ववरदे सर्वदुष्ट भयङ्करि | 
सर्वदुःखहरेदेवि महालक्ष्मी नमोस्तु ते || ३ || 

सिद्धिबुद्धिप्रदेदेवि भुक्तिमुक्तिप्रदायिनी | 
मन्त्रमूर्तिः महादेवि महालक्ष्मी नमोस्तु ते || ४ || 

आद्यन्तरहिते देवि आद्यशक्ति महेश्वरी | 
योगजे योगसम्भूते महालक्ष्मी नमोस्तु ते || ५ || 

स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे | 
महापापहरे देवि महालक्ष्मी नमोस्तु ते || ६ || 

पद्मासनस्थिते देवि परब्रह्मस्वरुपिणि | 
परमेशि जगन्मातर्महालक्ष्मी नमोस्तुते || ७ || 

श्वेताम्बरधरे देवि नानालङ्कारभूषिते | 
जगत्स्थिते जगन्मातर्महालक्ष्मी नमोस्तुते || ८ || 

महालक्ष्म्याष्टकं स्तोत्रं यः पठेत् भक्तिमान्नर: | 
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा || ९ || 

एककाले पठेन्नित्यं महापापविनाशनम् | 
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः || १० || 

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् | 
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा || ११ || 

|| इतिन्द्र्कृतं श्रीमहालक्ष्म्याष्टकं  सम्पूर्णं || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post