श्री लक्ष्मी स्तोत्र त्रयी | Lakshmi stotra trayi |


श्री लक्ष्मी स्तोत्र त्रयी

श्री लक्ष्मी स्तोत्र त्रयी 
माँ लक्ष्मीजी के यह तीनो स्तोत्र अत्यंत प्रभावशाली और शीघ्र फलदायी है | 
यह स्तोत्र साधना से धन-धान्य,संतान,विद्या,आरोग्यता,दीर्घायु,शत्रु विनाश,और मोक्ष की प्राप्ति होती है | 
इन तीन स्तोत्रों के नित्य पाठ से सभी भोगो की प्राप्ति होती है |
 इस स्तोत्र का आरम्भ अष्टमी,नवमी,शुक्रवार,दीपावली से करे | 

श्री लक्ष्मी स्तोत्र त्रयी | Lakshmi stotra trayi |
श्री लक्ष्मी स्तोत्र त्रयी 


१ - श्री लक्ष्मी स्तोत्रं 
लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् | 
ववन्दे स्तवनं चक्रे तव लक्ष्मी सदा सती || 
श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः |
नैक सम्पत्  समायुक्ताः त्वया प्रसन्नयेक्षिताः || 

लोपमुद्रा उवाच 
मातः नमामि कमले पद्माऽऽयतं सु लोचने | 
श्रीविष्णु हृत् कमलस्थे विश्व मातः नमोऽस्तुते || 

क्षीर सागर सत्पुत्री पद्म गर्भाभ सुन्दरि | 
लक्ष्मी प्रसीद सततं  विश्व मातः नमोऽस्तुते || 

महेन्द्र सदने त्वं श्रीः रुक्मिणी कृष्ण भामिनि | 
चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्व मातः नमोऽस्तुते || 

स्मितानने जगद्धात्रि शरण्ये सुख वर्द्धिनि | 
जातवेदसि दहने विश्व मातः नमोऽस्तुते || 

ब्रह्मणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा | 
शिवौ संहारिका शक्तिः विश्व मातः नमोऽस्तुते || 

त्वया शूरा गुणी विज्ञा धन्या मान्या कुलीनका | 
कला शील कलापाढ्यै विश्व मातः नमोऽस्तुते || 

त्वया गजस्तुरङ्गश्च स्त्रैणस्तृणं सरः सदः | 
देवो गृहं कणः श्रेष्ठा विश्व मातः नमोऽस्तुते || 

त्वया पक्षी पशुः शय्या रत्नं पृथ्वी नरो वधूः | 
श्रेष्ठा शुद्धा महालक्ष्मी विश्व मातः नमोऽस्तुते || 

लक्ष्मी श्री कमले पद्मे रमे पद्मोद्भवे सति | 
अब्धिजे विष्णु पत्नि त्वं प्रसीद सततं प्रिये || 

फलश्रुतिः 
इति स्तुता प्रसन्ना च श्रीरुवाच पतिव्रताम् | 
लोपामुद्रा मुने जाने वां यत् ह्रत्तापकारणम् ||  

सचेतनं दुनोत्येव काशी विश्लेषजोऽनलः| 
युवां वाराणसीं प्राप्य सिद्धिं प्राप्स्यथ ईप्सिताम् || 

ये पठिष्यन्ति मत् स्तोत्रं ताप दारिद्र्य नाशकम् |
इष्ट सम्पत्प्रदं तेषां जय सन्तति कारकम् || 

मम सान्न्निध्यदं बाल ग्रहादि व्याधि नाशनम् | 
भविष्यति  मम सारूप्यादि प्रमोक्षणं तथा || 

२ - श्रीमहालक्ष्मी ललिता स्तोत्रं 
ध्यानं 
चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी | 
जगन्माता जीवदात्री नारायणी परमेश्वरी || 

व्यूहतेजो मयी ब्रह्मानन्दिनी हरी सुन्दरी | 
पाशांकुशेक्षु कोदण्ड पद्ममाला लसत्करा || 

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः | 
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् || 

|| श्रीदेवा ऊचुः || 
जयलक्ष्मी जगन्मातः जय लक्ष्मि परात्परेः | 
जय कल्याण निलये जय सर्व कलात्मिके || 

जय ब्राह्मि महालक्ष्मि ब्रह्मात्मिके परात्मिके | 
जय नारायणि शान्ते जय श्रीललिते रमे || 

जय श्रीविजये देवीश्वरि श्रीदे जयद्धिर्दे | 
नमः सहस्त्र शीर्षायै सहस्रानन लोचने || 

नमः सहस्त्र हस्ताब्ज पादपङ्कज शोभिते | 
अणोरणुतरे लक्ष्मि महतोऽपि महीयसि || 

अतलं ते स्मृतौ पादौ वितलं जानुनी तव | 
रसातलं कटिस्ते च कुक्षिस्ते पृथवि मता || 

हृदयँ भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् |
दृशश्चन्द्रार्क दहना दिशः कर्णा भुजः सुराः || 

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः | 
क्रीड़ा ते लोक रचना सखा ते परमेश्वरः || 

आहारस्ते सदानन्दो वासस्ते हृदयो हरेः | 
दृश्यादृश्य स्वरूपाणि रूपाणि भुवनानि ते || 

शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते | 
धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव || 

यमाश्च नियमाश्चापि कर पाद नखास्तव | 
स्तनौ स्वाहा स्वधाकारौ सर्व जीवन दुग्धदौ || 

प्राणायामस्तव श्वासो रसना ते सरस्वती | 
महि रुहास्ते अङ्गरुहाः प्रभातं वसनं तव || 

आदौ दया धर्म पत्नी ससर्ज निखिलाः प्रजाः | 
हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा || 

इदानीं दृश्यसे ब्राह्मी नारायणी प्रियङ्करि | 
नमस्तस्मै महालक्ष्म्यै गजमुख्यै नमो नमः || 

सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः | 
या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् || 

रुदं तथा सुराग्र्यांश्च तस्यै लक्ष्म्यै नमो नमः | 
त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः || 

यन्त्र तंत्रात्मिकायै ते जगन्मात्रे नमो नमः | 
वाग्विभूत्यै गुरु तन्व्यै महालक्ष्म्यै नमो नमः || 

कम्भरायै सर्व विद्याभरायै ते नमो नमः | 
जया ललिता पाञ्चाली रमा तन्वै नमो नमः || 

पद्मावती रमा हंसी सु गुणाऽज्ञाश्रियै नमः | 
नमः स्तुता प्रसंनैवंछन्दयामास सद्वरैः || 

|| फलश्रुतिः || 
स्तावका में भविष्यन्ति श्री यशो धर्म संभृताः | 
विद्या विनय सम्पन्ना निरोगा दीर्घ जीविनः || 

पुत्र मित्र कलत्राढ़या भविष्यन्ति सुसम्पदः | 
पठनाच्छ्रावणादस्य शत्रु भीतिर्विनश्यति || 

राजभीतिः कदनानि विनश्यन्ति न संशयः | 
भुक्तिं मुक्तिं भाग्यामृद्धिममुत्तमां च लभेन्नरः || 

|| श्री लक्ष्मीनारायण संहितायां देवसङ्घ कृता श्रीमहालक्ष्मी ललिता स्तोत्रं सम्पूर्णं || 

३ - श्री लक्ष्मी नामावली स्तोत्रं 
ब्राह्मी नारायणी श्रीश्चाक्षरी मुक्तानिता रमा | 
ब्रह्मप्रिया च कमला हरिप्रिया च माणिकी || 

राधा लक्ष्मीः पराविद्या रमा श्रीः च नारायणी | 
विद्या सरस्वती माता वैष्णवी पद्मिनी सती || 

पद्मा च पद्मजा चाब्धि पुत्री रम्भा च राधिका | 
भूर्लीला सुखदा लक्ष्मीः हरिणी माधविश्वरी || 

गौरी काष्णि कृष्ण नारायणी स्वाहा स्वधा रतिः | 
सम्पत् समृद्धिर्वासुदेवी विरजा च हिरण्मयी |
भार्गवी शिवराज्ञी श्रीरामा श्रीकान्त वल्ल्भा ||  

|| फलश्रुति || 
एतानि लक्ष्मी नामानि सदा प्रातः पठेद्धियः | 
स पुत्र पौत्रादि युक्तः श्रियमाप्नोत्य नाशिनीम् ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post