श्री देव्या अथर्वशीर्षम् | Devi Atharvashirsham |


श्री देव्या अथर्वशीर्षम्


इस अथर्वशीर्ष का पाठ करने से पञ्च अथर्वशीर्ष का फल प्राप्त होता है |
 जो देवीभक्त इस अथर्वशीर्ष का पाठ न करके देवी प्रतिमा स्थापित करता है वो सेंकडो लाख वर्ष तक जाप करके भी सिद्धि प्राप्त नहीं कर सकता | 
इसका १०८ पाठ का पुरश्चरण है | 
जो इसक १० बार पाठ करता है वो उसी क्षण सभी पापो में मुक्त हो जाता है | 
सभी संकटो में से मुक्त हो जाता है | 
इस के सायंकाल में किये हुए पाठ से दिन में किये हुए पापो का विनाश हो जाता है | प्रातःकाल में किये हुए पाठ से रात्रि में किये हुए पापो का विनाश हो जाता है | 
देवी भक्तो को प्रतिदिन इसका एक पाठ अवश्य करना चाहिए | 

श्री देव्या अथर्वशीर्षम् | Devi Atharvashirsham |
देवी अथर्वशीर्षं 

ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति || १ ||  

साब्रवीत् - अहं ब्रह्मस्वरूपिणी | मत्तः प्रकृतिपुरुषात्मकं जगत् | 
शून्यं चाशून्यं च || २ || 

अहमानन्दानन्दौ | अहं विज्ञानाविज्ञाने | अहं ब्रह्मब्रह्मणी वेदितव्ये | अहं पञ्चभूतान्यपंचभूतानि  | अहमखिलं जगत् || ३ || 

वेदोऽहम वेदोऽहम् |  विद्याहम विद्याहम् | अजाहमनजाहम् | 
अधश्चोर्ध्वं च तिर्यक्चाहम् || ४ || 

अहं रुद्रेभिर्वसुभिश्चरामि | अहमादित्यैरुत विश्वदेवैः | अहं मित्रावरुणावुभौ बिभर्मि | अहमिन्द्राग्नि अहमश्विनावुभौ || ५ || 

अहं सोमं त्वष्टारं पूषणं भगं दधामि | 
अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि || ६ ||
 
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते | अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् | अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे | य एवं वेद |  स दैवीं सम्पदमाप्नोति || ७ || 

ते देवा अब्रुवन् - नमो देव्यै महादेव्यै शिवायै सततं नमः |
 नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् || ८ || 

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् | 
दुर्गां देवीं शरणं प्रपद्येमहेऽसुरान्नाशयित्र्यै ते नमः || ९ || 

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति | 
सा नो मन्द्रेमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु || १० ||
 
कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् | 
सरस्वतीमदितिं  दक्षदुहितरं नमामः पावनां शिवाम् || ११ ||
 
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि 
तन्नो देवी प्रचोदयात् || १२ ||
 
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव | 
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः || १३ ||

कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः | 
पुनर्गुहा सकला मायया च पुरुच्यैषा विश्वमातादिविध्योम् || १४ ||

एषाऽऽत्मशक्तिः | एषा विश्वमोहिनी | पाशांकुशधनुर्बाणधरा | एषा श्रीमहाविद्या | य एवं वेद स शोकं तरति || १५ ||
 
नमस्ते अस्तु भगवती मातरस्मान् पाहि सर्वतः || १६ || 
सैषाष्टौ वसवः | सैषैकादश रुद्राः | सैषा द्वादशादित्याः | सैषा विश्वेदेवाः सोमपा असोमपाश्च | सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः | सैषा सत्वरजस्तमांसि | सैषा ब्रह्मविष्णुरुद्ररूपिणी | सैषा प्रजापतीन्द्रमनवः | सैषा ग्रहनक्षत्रज्योतिषिं | कलाकाष्ठादिकालरूपिणी | तामहं प्रणौमि नित्यम् | 
पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनिम् | 
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् || १७ ||

वियदीकारसंयुक्तं वीतीहोत्रसमन्वितम्  | 
 अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् || १८ || 

एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः | 
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः || १९ || 

वाङ्गमाया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् | 
सूर्योऽवामश्रोत्रबिंदुसंयुक्तअष्टात्तृतीयकः |
नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः | 
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः || २० ||
 
 हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् | 
पाशांकुशधरां सौम्यां वरदाभयहस्तकाम् |
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे || २१ ||
 
नमामि त्वां महादेवीं महाभयविनाशिनीम् | 
महादुर्ग प्रशमनीं महाकारुण्यरूपिणीम् || २२ ||
 
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया | यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता | यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या | यस्या जननं नोपलभ्यते तस्मादुच्यते अजा | 
एकैक विश्वरूपिणी तस्मादुच्यते नैका | 
अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति || २३ ||
 
मंत्राणां मातृका देवी शब्दानां  ज्ञानरूपिणी | 
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी | 
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता || २४ ||

तां दुर्गां दुर्गमां देवीं दुराचारविघातीनीम् | 
नमामि भवभीतोऽहं संसारार्णवतारिणीम् || २५ ||
 
इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति | 
इदमथर्वशीर्षमज्ञात्वा योऽचाँ स्थापयति शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं न विन्दति | 
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः | 
दशवारं पठेद यस्तु सद्यः पापैः प्रमुच्यते | 
महादुर्गाणि तरति महादेव्याः प्रसादतः || २६ ||

सायमधीयानो दिवसकृतं पापं नाशयति | प्रातरधीयानो रात्रिकृतं पापं नाशयति | सायं प्रातः प्रयुञ्जानो अपापो भवति | निशीथे तुरीयसंध्यानां जप्त्वा वाक् सिद्धिर्भवति | 
नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति |
 प्राणप्रतिष्ठायां जप्त्वां प्राणानां प्रतिष्ठा भवति | 
भौमाश्विन्यां महादेवी सन्निधौ जप्त्वा महामृत्युं तरति | स महामृत्युं तरति य एवं वेद |

|| इत्युपनिषत् || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post