श्री सरस्वती स्तोत्र | विद्याप्राप्ति सरस्वती स्तोत्र | Saraswati Stotram |


विद्याप्राप्ति सरस्वती स्तोत्र 

श्री सरस्वती स्तोत्र |  विद्याप्राप्ति सरस्वती स्तोत्र | Saraswati Stotram |
saraswati stotram

विनियोगः 
ॐ अस्य श्रीसरस्वतीस्तोत्रमंत्रस्य ब्रह्माऋषिः गायत्री छन्दः श्रीसरस्वती देवता धर्मार्थकाममोक्षार्थे जपे विनियोगः | 

आरूढ़ा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं 
वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या | 
सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः 
क्रीडन्ति दिव्यरूपा करकमलधरा भारती सुप्रसन्ना || १ || 

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना | 
अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा | 
एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः || २ || 

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं 
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् | 
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां 
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् || ३ || 

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता 
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना | 
या ब्रह्माच्युतशङ्करप्रभूतिभिर्देवैः सदा वन्दिता 
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || ४ || 

ह्रीं ह्रीं ह्यद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे 
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे | 
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयितत्रि 
प्रोत्फुल्लज्ञानकुटे हरिनिजदयिते देवि संसारसारे || ५ || 

ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे 
रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे | 
न स्थूले नैव सुक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्वे 
विश्वे विश्वान्तरात्मे सुरवर निमिते निष्कले नित्यशुद्धे || ६ || 

ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते 
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशास्ताम् | 
विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे 
मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे || ७ || 

धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये 
नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे | 
पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे 
मातर्मात्रार्धतत्वे मतिमति मतिदे माधवप्रीतिमोदे || ८ || 

ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकग्रव्यहस्ते 
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये | 
मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे 
गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये || ९ || 

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा 
माँ में बुद्धिर्विरुद्धा भवतु न च मनो देवि में यातु पापम् | 
माँ में दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु में नाकुलत्वं 
शास्त्रे वादे कवित्वं प्रसरतु मम धीर्मास्तु कुण्ठा कदापि || १० || 

इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो 
वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टकण्ठः | 
सः स्यादिष्टाद्यर्थलाभैः सुतमिव सततं पातितं सा च देवीं 
सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं व्रयाति || ११ || 

निर्विघ्नं  तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः 
कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् | 
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो 
वाग्देव्याः सम्प्रसादात्रिजगति विजयी जायते सत्सभाषु || १२ || 

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः | 
सारस्वतो जनः पाठात्सकृदिष्टार्थलाभवान् || १३ || 

पक्षद्वये त्रयोदश्यामेकवविंशंति संख्यया | 
अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् || १४ || 

सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः | 
वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः || १५ || 

ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् | 
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते || १६ || 

|| इति श्रीमदब्रह्मणा विरचितं सरस्वतीस्तोत्रं सम्पूर्णं || 

शुक्लपक्ष की त्रयोदशी से लेकर कृष्णपक्ष की त्रयोदशी तक इस स्तोत्र के इक्कीस पाठ करे | 
या फिर कृष्णपक्ष की त्रयोदशी से लेकर शुक्लपक्ष की त्रयोदशी तक इसके तेरह पाठ करे | 
विद्यार्थीओ के लिए यह एक अमोघ स्तोत्र है जो पढाई में सहायता करते है | 

 इसके १६ श्लोको के उपरोक्त कुछ श्लोक मनुष्य विरचित है जो हम इसमें नहीं दे रहे | 
यह शास्त्रोक्त स्तोत्र सिर्फ सोलह श्लोको का है |
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post