श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम् | Ganpati ashtottara shatnama stotram |


श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम्

श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम् | Ganpati ashtottara shatnama stotram |
Ganpati ashtottara shatnama stotram

श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम्

गणेश्वरो गणक्रीडो महागणपतिस्तथा |
विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो  जयः ||

 

सुरुपः   सर्वनेत्राधिवासो . वीरासनाश्रयः | 
योगाधिपस्तारकस्थः  पुरुषो गजकर्णकः || 

 

चित्राङ्गः      श्यामदशनो   भालचंन्द्रश्चतुर्भुजः |
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ||

 

कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः |
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहदभुजः ||

 

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः |
सर्वावयवसम्पूर्णः   सर्वलक्षणलक्षितः ||

 

इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः |
अक्षमालाधरो  ज्ञानमुद्रावान  विजयावहः ||

 

कामिनिकामनाकाममालिनीकेलिलालितः |
अमोधसिद्धिराधार  आधाराधेयवर्जितः ||

 

इन्दीवरदलश्याम  इन्दुमण्डलनिर्मलः |
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ||

 

कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत |
कारुण्यदेहः कपिलो गुह्यागमनिरुपितः ||
 
गुहाशयो गुहाब्धिस्थो घटकुम्भो  घटोदरः |
पूर्णानन्दः परानन्दो धनदो धरणीधरः ||

 

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः |
भव्यो भूतालयो भोगदाता चैव महामनाः ||

 

वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः |
विश्वकर्ता  विश्वचक्षुर्हवनं हव्यकव्यभुक् ||

 

स्वतन्त्रः सत्यसंकल्पस्तथा सौभाग्यवर्धनः |
कीर्तिदः शोकहारी त्रिवर्गफलदायकः ||

 

चतुर्बाहुश्चतुर्दन्तश्चतुर्थीतिथिसम्भवः |
सहस्त्रशीर्षा  पुरुषः सहस्त्राक्षः सहस्त्रपात ||

 

कामरूपः कामगतिद्विरदो     द्विपरक्षकः |
क्षेत्राधिपः क्षमाभर्ता  लयस्थो लड्डुकप्रियः ||

 

प्रतिवादिमुखस्तम्भो   दुष्टचित्तप्रसादनः |
 भगवान भक्तिसुलभो  याज्ञिको   याजकप्रियः ||

 

इत्येवं  देवदेवस्य गणराजस्य धीमतः |
शतमष्टोतरं  नाम्नां  सारभूतं प्रकीर्तितम ||

सहस्त्रनाम्नामाकृष्य मया  प्रोक्तं मनोहरम |
ब्राह्मे मुहूर्ते चोत्थाय स्मृत्वा  देवं गणेश्वरम |
पठेत्स्तोत्रमिदं  भक्त्या  गणराजः  प्रसीदति |

|| इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रं सम्पूर्णं ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post