श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम् | Ganpati ashtottara shatnama stotram |


श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम्

श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम् | Ganpati ashtottara shatnama stotram |
Ganpati ashtottara shatnama stotram

श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम्

गणेश्वरो गणक्रीडो महागणपतिस्तथा | 
विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो  जयः || 

 

सुरुपः   सर्वनेत्राधिवासो . वीरासनाश्रयः | 
योगाधिपस्तारकस्थः  पुरुषो गजकर्णकः || 

 

चित्राङ्गः      श्यामदशनो   भालचंन्द्रश्चतुर्भुजः | 
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः || 

 

कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः | 
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहदभुजः || 

 

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः | 
सर्वावयवसम्पूर्णः   सर्वलक्षणलक्षितः   || 

 

इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः  | 
अक्षमालाधरो  ज्ञानमुद्रावान  विजयावहः || 

 

कामिनिकामनाकाममालिनीकेलिलालितः | 
अमोधसिद्धिराधार  आधाराधेयवर्जितः || 

 

इन्दीवरदलश्याम  इन्दुमण्डलनिर्मलः  | 
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः || 

 

कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत | 
कारुण्यदेहः कपिलो गुह्यागमनिरुपितः || 
 
गुहाशयो गुहाब्धिस्थो घटकुम्भो  घटोदरः | 
पूर्णानन्दः परानन्दो धनदो धरणीधरः || 

 

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः | 
भव्यो भूतालयो भोगदाता चैव महामनाः || 

 

वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः | 
विश्वकर्ता  विश्वचक्षुर्हवनं हव्यकव्यभुक् || 

 

स्वतन्त्रः सत्यसंकल्पस्तथा सौभाग्यवर्धनः | 
कीर्तिदः शोकहारी त्रिवर्गफलदायकः || 

 

चतुर्बाहुश्चतुर्दन्तश्चतुर्थीतिथिसम्भवः  |  
सहस्त्रशीर्षा  पुरुषः सहस्त्राक्षः सहस्त्रपात || 

 

कामरूपः कामगतिद्विरदो     द्विपरक्षकः | 
क्षेत्राधिपः क्षमाभर्ता  लयस्थो लड्डुकप्रियः || 

 

प्रतिवादिमुखस्तम्भो        दुष्टचित्तप्रसादनः | 
 भगवान भक्तिसुलभो  याज्ञिको   याजकप्रियः || 

 

इत्येवं  देवदेवस्य गणराजस्य धीमतः | 
शतमष्टोतरं  नाम्नां  सारभूतं प्रकीर्तितम || 

सहस्त्रनाम्नामाकृष्य मया  प्रोक्तं मनोहरम | 
ब्राह्मे मुहूर्ते चोत्थाय स्मृत्वा  देवं गणेश्वरम | 
पठेत्स्तोत्रमिदं  भक्त्या  गणराजः  प्रसीदति ||

|| इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रं सम्पूर्णं || 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post