बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram |


बुधपञ्च विंशतिनामावली स्तोत्रम्

बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram |
बुधपञ्च विंशतिनामावली स्तोत्रम् 



विनियोगः 
अस्य श्रीबुधपञ्च विंशतिनामस्तोत्र मंत्रस्य मन्त्रस्य प्रजापतिरृषिः 
त्रिष्टुप छन्दः बुधो देवताः बुधपीड़ानिवारणार्थे जपे विनियोगः | 

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः | 
प्रियङ्गकलिकाश्यामः कञ्जनेत्रो मनोहरः || 
ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः | 
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ||  
चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः | 
ग्रहपीड़ाकारो दारपुत्रधान्यपशुप्रदः ||  
लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः | 
पञ्चविंशति नामानि बुधस्यै तानि यः पठेत् ||  
स्मृत्वा बुधं सदा तस्य पीड़ाः सर्वा विनश्यति | 
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् || 

|| श्री पद्मपुराणे बुधपञ्च विंशतिनामावली स्तोत्रम् सम्पूर्णं || 
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post