ads

बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram |


बुधपञ्च विंशतिनामावली स्तोत्रम्

बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram |
बुधपञ्च विंशतिनामावली स्तोत्रम् 



विनियोगः 
अस्य श्रीबुधपञ्च विंशतिनामस्तोत्र मंत्रस्य मन्त्रस्य प्रजापतिरृषिः 
त्रिष्टुप छन्दः बुधो देवताः बुधपीड़ानिवारणार्थे जपे विनियोगः | 

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः | 
प्रियङ्गकलिकाश्यामः कञ्जनेत्रो मनोहरः || 
ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः | 
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ||  
चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः | 
ग्रहपीड़ाकारो दारपुत्रधान्यपशुप्रदः ||  
लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः | 
पञ्चविंशति नामानि बुधस्यै तानि यः पठेत् ||  
स्मृत्वा बुधं सदा तस्य पीड़ाः सर्वा विनश्यति | 
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् || 

|| श्री पद्मपुराणे बुधपञ्च विंशतिनामावली स्तोत्रम् सम्पूर्णं || 
बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram | बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram | Reviewed by karmkandbyanandpathak on 6:54 AM Rating: 5

No comments:

Powered by Blogger.