बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram |


बुधपञ्च विंशतिनामावली स्तोत्रम्

बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram |
बुधपञ्च विंशतिनामावली स्तोत्रम् 



विनियोगः 
अस्य श्रीबुधपञ्च विंशतिनामस्तोत्र मंत्रस्य मन्त्रस्य प्रजापतिरृषिः 
त्रिष्टुप छन्दः बुधो देवताः बुधपीड़ानिवारणार्थे जपे विनियोगः | 

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः | 
प्रियङ्गकलिकाश्यामः कञ्जनेत्रो मनोहरः || 
ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः | 
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ||  
चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः | 
ग्रहपीड़ाकारो दारपुत्रधान्यपशुप्रदः ||  
लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः | 
पञ्चविंशति नामानि बुधस्यै तानि यः पठेत् ||  
स्मृत्वा बुधं सदा तस्य पीड़ाः सर्वा विनश्यति | 
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् || 

|| श्री पद्मपुराणे बुधपञ्च विंशतिनामावली स्तोत्रम् सम्पूर्णं || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post