श्री बृहस्पति नामावलिस्तोत्रम् | Brahaspati Namavali Stotram |


श्री बृहस्पति नामावलिस्तोत्रम्

श्री बृहस्पति नामावलिस्तोत्रम् | Brahaspati Namavali Stotram |
श्री बृहस्पति नामावलिस्तोत्रम्

विनियोगः 
ॐ अस्य श्री बृहस्पति स्तोत्रस्य गृत्समद ऋषिः 
अनुष्टुपछन्दः श्री बृहस्पतिः देवता श्री बृहस्पति प्रीत्यर्थे पाठे विनियोगः | 

|| श्री बृहस्पति नामावलिस्तोत्रम् ||
बृहस्पतिर्ब्रहस्पतिर्जीवः सुराचार्यो विदांवरः | 
वागीशो धिष्णो दीर्घश्मश्नु: पीताम्बरो युवा || 

सुधादृष्टिर्ग्रहाधीशो ग्रहपीड़ापहारकः | 
दयाकरः सौम्य मूर्तिः सुरार्च्यः कुङ्कुमद्युतिः || 

लोकपूज्यो लोकबृहस्पतिर्नीतिज्ञो नीतिकारकः | 
तारापतिश्चांगिरसो वेद वैद्य पितामहः || 

|| फलश्रुतिः || 
भक्त्या ब्रहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् | 
अरोगी बलवान्  श्रीमान्  पुत्रवान्  स भवेन्नरः || 

जीवेत् वर्षशतं मर्त्यः पापं नश्चति तत्क्षणात् | 
यः पूजयेद् बृहस्पति दिने पीतगंधाक्षताम्बरैः || 

पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् | 
ब्राह्मणान्  भोजयित्वा च पीड़ा शांतिर्भवेद् गुरोः || 

|| श्रीस्कन्दपुराणे बृहस्पति स्तोत्रं सम्पूर्णं ||  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post