श्री हनुमत् स्तोत्रम् | Hanuman Stotram |


श्री हनुमत् स्तोत्रम्

श्री हनुमत् स्तोत्रम् | Hanuman Stotram |
श्री हनुमत् स्तोत्रम् 


गरुड़ ने इस स्तोत्र का पाठ किया था 
सुदर्शन संहिता का श्री हनुमत् स्तोत्रम्

विभीषण ने कहा - इसका पाठ जो कोई करता है 
वो मनुष्य वाद-विवाद में,घोर युद्ध में, प्रान्त में, सिंह आदि पशुओ और चोरो से 
उनको भय नहीं रहता | 
भूत,विष,स्थावरजङ्गमस्थानों में,विष से भय नहीं रहता | 
उग्र शस्त्रों का भय, ग्रहो का भय, जल से भय, सर्पो से भय, महावृष्टि से, सभी प्रकार के भयो से रक्षा होती है | 
इसके पाठ से मनुष्यो को किसी भी प्रकार का भय नहीं रहता | 
नित्य तीनो काल में इसे पढ़ने से सभी सिद्धिया प्राप्त हो जाती है | 
इसमें सन्देह ना करे | 
यह स्तोत्र विभीषण के द्वारा कहा गया है 
गरुड़जी ने इसक प्रयोग किया था | 
जो कोई भी श्रद्धा-भक्ति सहित इसे पढता है,या सुनता है उसे समस्त 
सिद्धिया प्राप्त हो जाती है || 

ॐ नमो हनुमते तुभ्यं नमो मारुतसूनवे | 
नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ||

नमो वानरवीराय सुग्रीवसख्यकारिणे | 
लङ्काविदाहनार्थाय हेलासागरतारिणे || 

सीताशोकविनाशाय राममुद्राधराय च | 
रावणान्तकुलच्छेदकारिणे ते नमो नमः || 

मेघनादमखध्वंसकारिणे ते नमो नमः | 
अशोकवनविध्वंसकारिणे भयहारिणे || 

वायुपुत्राय वीराय आकाशोदरगामिने | 
वनपालशिरच्छेदलङ्कापप्रासादभञ्जिने || 

ज्वलत्कनक़वर्णाय दीर्घलाङ्गलधारिणे | 
सौमित्रिजयदात्रे च रामदूताय ते नमः || 

अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे | 
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने || 

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः | 
ऋक्षवानरवीरौघप्राणदाय नमो नमः || 

परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः | 
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः || 

महाभयरिपुघ्नाय भक्तत्राणैक कारिणे | 
परप्रेरितमंत्राणां यन्त्राणां स्तम्भकारिणे || 

पयः पाषाणतरणकारणाय नमो नमः | 
बालार्कमण्डलग्रासकारिणे भवतारिणे || 

नखायुधाय भीमाय दन्तायुधधराय च | 
रिपुमाया विनाशाय रामाज्ञालोकरक्षिणे || 

प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने | 
करालशैलशस्त्राय द्रुमशस्त्राय ते नमः || 

बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च | 
विहङ्गमाय सर्वाय वज्रदेहाय ते नमः || 

कौपीनवाससे तुभ्यं रामभक्तिरताय च | 
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने || 

कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च | 
स्वाम्याज्ञापार्थसङ्ग्रामसंख्ये सञ्जयधारिणे || 

भक्तांतदिव्यवादेशु सङ्ग्रामे जयदायिने | 
किलकिलाबुबुकोच्चार घोरशब्दकराय च || 

सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे | 
सदा वनफलाहारसंतृप्ताय विशेषतः || 

महार्णव शिला बद्धसेतुबन्धाय ते नमः | 

|| फलश्रुतिः || 
वादे विवादे सङ्ग्रामे भये घोरे महावने | 
सिंहव्याघ्रादिचौरेभ्यः स्तोत्रपाठाद्भयं न हि || 

दिव्ये भूतभये व्याघौ विषे स्थावरजङ्गमे || 
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च | 
जले सर्पे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे || 

पठेत स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः | 
तस्य क्वापि भयं नास्ति हनुमत्स्तव् पाठतः || 

सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम् | 
सर्वान कामानवाप्नोति नात्र कार्या विचारणा || 

विभीषणकृतं स्तोत्रं ताक्ष्येण समुदीरितम् | 
ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिताः || 


|| विभीषण कथितं श्री हनुमत् स्तोत्रम् सम्पूर्णं ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post