पांचमुखी हनुमान कवच | पञ्चमुखी हनुमान कवच | Panchmukhi Hanuman Kavach |


 पञ्चमुखी हनुमान कवच 

पांचमुखी हनुमान कवच | पञ्चमुखी हनुमान कवच | Panchmukhi Hanuman Kavach |
पांचमुखी हनुमान कवच

विनियोगः 
ॐ अस्य श्री पञ्चमुख हनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः श्रीपञ्चमुख विराट हनुमान देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट मम सकल कार्यार्थं सिद्ध्यर्थे जपे विनियोगः || 

|| ईश्वर उवाच || 
अथ ध्यानं प्रवक्ष्यामि श्रुणु सर्वाङ्गी सुन्दरम् | 
यत्कृतं देव देवेशि ध्यानं हनुमतः प्रियम् || 

पञ्चवक्त्र महाभीमं त्रिपञ्च नयनैर्युतम् | 
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् || 

पूर्वं तु वानर वक्त्रं कोटि सूर्यसमप्रभम् | 
दंष्ट्राकरालवदनं भृकुटी कुटिलेक्षणम् || 

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् | 
अत्युग्रतेजोवपुष भीषणं भयनाशनम् || 

पश्चिमे गारुडं वक्त्रं वक्रतुण्डमहाबलम् | 
सर्वनागप्रशमनं विषभूतादिकृन्तनम् || 

उत्तर सौकर वक्त्रं कृष्णदीप्तभोमपम् | 
पाताले सिंहं बेतालं ज्वररोगादिकृन्ततम् || 

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् | 
येन वक्त्रेण विप्रेन्द्र ताटकाख्यं महासुरम् || 

दुर्गते शरणं तस्य सर्वशत्रुहरं परम् | 
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् || 

खड्गं त्रिशुलं खट्वाङ्गं पाशमंकुशपर्वतम् | 
मुष्टौ तु कोमोदकौ वृक्षं धारयन्तं कमण्डलूम् || 

भिन्दिपालं ज्ञानमुद्रां दसर्वी मुनिपुङ्गव | 
एतान्यायुधजालानि धारयन्तं भजाम्यहम् || 

प्रेतासनोपविष्टं तं सर्वाभूषण भूषितम् |
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् || 

सर्वैर्श्वर्यमयं देवं हनुमद विश्वतोमुखम् | 
पञ्चास्यमच्युतमनेकविचित्रवर्णं वक्त्रं सशङ्खविभूतं कपिराजवीर्यम् | 
पीताम्बरादिमुकुटैरपि शोभितांगं पिङ्गाक्षमञ्चनिसुतं ह्यनिशं स्मरामि || 

मर्कटस्य महोत्साहं सर्वशोक विनाशनम् | 
शत्रु संहरमाम रक्ष श्रिय दापयम हरिम् || 

ॐ हरिमर्कटाय स्वाहा | 
ॐ नमो भगवते पञ्चवदनाय पूर्वकपि मुखाय सकलशत्रु संहारणाय स्वाहा | 
ॐ नमो भगवते पञ्च वदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूत प्रेतप्रमथनाय स्वाहा | 
ॐ नमो भगवते पञ्चवदनाय पश्चिम मुखायगरुड़ाय सकलविषहराय स्वाहा | 
ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय सकलसम्पत्कराय स्वाहा | 
ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकल जन वशीकरणाय स्वाहा | 


ॐ अस्यश्री पञ्चमुखीहनुमत्कवच स्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिरनुष्टुपछन्दः श्रीसीतारामचन्द्रो देवता हनुमानति बीजं वायुदेवता इति शक्तिः श्रीरामचन्द्रावर प्रसादसिद्ध्यर्थे जपे विनियोगः | 

करन्यास 
ॐ हं हनुमान अङ्गुष्ठाभ्यां नमः | 
ॐ वं वायुदेवता तर्जनीभ्यां नमः | 
ॐ अं अञ्जनीसुताय मध्यमाभ्यां नमः | 
ॐ रं रामदूताय अनामिकाभ्यां नमः | 
ॐ हं हनुमते कनिष्ठिकाभ्यां नमः | 
ॐ रुं रुद्रमूर्तये करतलकरपृष्ठाभ्यां नमः | 
हृदयादि न्यास  
ॐ हं हृदयाय नमः | 
ॐ वं शिरसे स्वाहा | 
ॐ अं शिखायै वौषट | 
ॐ रं कवचाय हुम् | 
ॐ हं नेत्रत्रयाय वौषट | 
ॐ रुं अस्त्राय फट | 
श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलाय सीताशोकनिवारणाय महाबलप्रचण्डाय लंकापुरीदहनाय फाल्गुनसखाय 
कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रान्तराललंघिताय पिङ्गलनयनामितविक्रमाय सूर्यबिम्बफलसेवाधिष्ठित पराक्रमाय 
सञ्जीवन्या अङ्गदलक्ष्मणमहाकपिसैन्य प्राणदात्रेदशग्रीवविध्वंसनायरामेष्टायसीतासह रामचन्द्र वरप्रसादाय षटप्रयोगागमपञ्चमुखीहनुमनमंत्रजपे विनियोगः | 
ॐ ह्रीं हरिमर्कटमर्कटाय स्वाहा | 
ॐ ह्रीं हरिमर्कटमर्कटाय वं वं वं वं वं फट स्वाहा | 
ॐ ह्रीं हरिमर्कटमर्कटाय फं फं फं फं फं स्वाहा | 
ॐ ह्रीं हरिमर्कटमर्कटाय खं खं खं खं खं मारणाय स्वाहा | 
ॐ ह्रीं हरिमर्कटमर्कटाय डं डं डं डं डं आकर्षणाय सकलसम्पत्कराय पञ्चमुखीवीरहनुमते परयन्त्र तन्त्रोच्चाटनाय स्वाहा | 
ॐ पूर्व कपिमुखाय  पञ्चमुखीहनुमते ठं ठं ठं ठं ठं सकलशत्रुसंहारणाय स्वाहा | 
ॐ दक्षिणमुखे पञ्चमुखी हनुमते करालवदनाय नरसिंहाय ह्रां ह्रां ह्रां ह्रां ह्रां सकल भूतप्रेतदमनाय स्वाहा | 
ॐ पश्चिममुखे गरुडासनाय पञ्चमुखीवीरहनुमते मं मं मं मं मं सकलविषहराय स्वाहा | 
ॐ उत्तरमुखे आदिवराहाय लं लं लं लं लं नृसिंहायनीलकण्ठायपञ्चमुखीहनुमते स्वाहा | 
ॐ ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्रमूर्तयेपञ्चमुखीहनुमते सकलजनवश्यकराय स्वाहा | 
ॐ अञ्जनीसुताय वायुपुत्रायमहाबलाय रामेष्टफाल्गुनसखाय सीताशोकनिवारणाय लक्ष्मणप्राणरक्षकाय कपिसैन्यप्रकाशायदशग्रीवाभिमानदहनाय श्रीरामचन्द्रवरप्रसादकाय महावीर्याप्रथमब्रह्माण्डनायकायपञ्चमुखीहनुमते भूतप्रेत पिशाच ब्रह्मराक्षस शाकिनी डाकिनी अंतरिक्षग्रहपरयंत्र परमन्त्र परतन्त्रसर्वग्रहोच्चाटनाय सकलशत्रु संहारणाय पञ्चमुखीहनुमद्बरप्रसादक सर्व रक्षकाय जं जं जं जं जं स्वाहा | 

|| फलश्रुतिः || 
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः | 
एकवारं पठेन्नित्यं सर्वशत्रुनिवारणम् || 

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् |
त्रिवारं पठेत नित्यं सर्वसंपत्करं परम् || 

चतुर्वारं पठेन्नित्यं सर्वलोकवशीकरम् |
पञ्चवारं पठेन्नित्यं सर्वरोगनिवारणम् || 

षड्वारं तु पठेन्नित्यं सर्वदेव वशीकरम् |
सप्तवारं पठेन्नित्यं सर्वकामार्थसिद्धिदम् || 

अष्टवारं पठेन्नित्यं सर्व सौभाग्यदायकम् |
नववारं पठेन्नित्यं सर्वैश्वर्य प्रदायकम् || 

दशवारं च पठेन्नित्यं त्रैलोक्य ज्ञानदर्शनम् |
एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः || 

|| श्रीपञ्चमुखी हनुमत्कवच समाप्तं || 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post