एकादश मुखी हनुमान कवच | Ekadash Mukhi Hanuman Kavach |


एकादश मुखी हनुमान कवच

एकादश मुखी हनुमान कवच | Ekadash Mukhi Hanuman Kavach |
एकादश मुखी हनुमान कवच


यह कवच महात्मा अगस्त्य जी ने लोपामुद्रा ने उनसे अभिलाषा 
कही थी जिसके उत्तरमे उत्तर में ब्रह्माजी के द्वारा कथित यह कवच बताया था | 
ब्रह्माजी के द्वारा कथित यह कवच वाद-विवाद, भयानक दुःख-कष्ट,
ग्रहभय, जलभय, सर्पभय, राजभय, शस्त्रभय किसी भी प्रकार का भय इसके पाठ करने से नहीं रहता | 
तीनो संध्यो में इसका पाठ करने  निःसंदेह लाभ मिलता है | इस कवच को विभीषण ने छंदोबद्ध किया था और गरुड़जी ने लेखन करवाया था | इस कवच के माहात्म्य के अनुसार जो इसका पाठ करेगा उसके हाथो में सभी सिद्धिया निवास करेगी | इसलिए सिद्धिया प्राप्त करनेवाले साधक अभिलाशुको इसका अवश्य नित्य पाठ करना चाहिए | 


एकादश मुखी हनुमत्कवचम्
अथ श्री एकदाश मुख हनुमत्कवचम् ||
उक्तं चागास्ति संहितायाम ||

लोपामुद्रोवाच ||
कुम्भोद्भव दयासिन्धो कृतं हनुमतः प्रभोः |
यन्त्र मन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ||

दया करुमपि प्राणनाथ वेदितुमुत्सहे |
कवचं वायु पुत्रस्य एकादश मुखात्मनः ||

इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् |
वक्तुं प्रचक्रमे तत्र लोपा मुद्रां प्रति प्रभुः ||

अगस्त्य उवाचः ||
नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् |
ब्रह्म प्रोक्तं तु कवचं शृणु सुन्दरि सादरात् ||

सनन्दनाय च महच्चतुरानन भाषितम् |
कवचं कामदं दिव्यं रक्षः कुल निबर्हणम् ||

सर्व सम्पत्तप्रदं पुण्यं मत्यनां मधुर स्वरे ||



 विनियोग ||
ॐ अस्य श्री एकादश मुखि हनुमत्कवच मन्त्रस्य
सनन्दन ऋषिः, प्रसन्नात्मा एकादशमुखि श्री हनुमान देवता,
अनुष्टुप छन्दः, वायु सुत बीजम् |  मम सकल कार्यार्थे
प्रमुखतः मम प्राण शक्तिर्वर्द्धनार्थे जपे वा पाठे विनियोगः ||

अथ हृदयादि न्यासः
ॐ स्फ्रें हृदयाय नमः ||
ॐ स्फ्रें शिर से स्वाहा ||
ॐ स्फें शिखायै वौषट् ||
ॐ स्फ्रें कवचाय हुम् ||
ॐ स्फ्रें नेत्र त्रयाय वौषट् ||
ॐ स्फ्रें कवचाय हुम् ||

अथ करन्यासः ||
ॐ स्फें बीज शक्तिधृक पातु शिरो में पवनात्मजा अंगुष्ठाभ्यां नमः ||
ॐ क्रौं बीजात्मानथनयोः पातु मां वानरेश्वरः तर्जनीभ्यां नमः ||
ॐ क्षं बीज रुप कर्णो मे सीता शोक निवाशनः मध्यमाभ्यां नमः ||
ॐ ग्लौं बीज वाच्यो नासां में लक्ष्मण प्राण प्रदायकः अनामिकाभ्यां नमः ||
ॐ व बीजार्थश्च कण्ठं मे अक्षय क्षय कारकः कनिष्ठिकाभ्यां नमः ||
ॐ रां बीज वाच्यो हृदयं पातु में कपि नायकः करतलकर पृष्ठाभ्यां नमः ||

|| कवचारम्भः ||
ॐ व् बीजं कीर्तितः पातु बाहु में चाञ्जनी सुतः |
ॐ ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोर दम् ||

सौमं बीज मयी मध्यं में पातु लङ्का विदाहकः |
ह्रीं बीज धरो गुह्यं में पातु देवेंद्र वन्दितः ||

रं बीजात्मा सदा पातु चोरु में वार्घिलंघनः |
सुग्रीव सचिवः पातु जानुनी में मनोजवः ||

आपाद्  मस्तकं पातु रामदूतो महाबलः |
पूर्वे वानर वक्त्रोमां चाग्नेया क्षत्रियान्त कृत् ||

दक्षिणे नारसिंहस्तु नैऋत्यां गणनायकः |
वारुण्यां दिशि मामव्यात्खग वक्त्रो हरीश्वरः ||

वायव्यां भैरव मुखः कौवेर्यां  पातु में सदा |
क्रोड़ास्यः पातु मां नित्य मीसान्यां रुद्र रुप धृक ||

रामस्तु पातु मां नित्यं सौम्य रुपी महाभुजः |
एकादश मुखस्यैतद् दिव्यं वै कीर्तितं मया ||

रक्षोध्नं कामदं सौम्यं सर्व सम्पद् विधायकम् |
पुत्रदं धनदं चौग्रं  शत्रु सम्पतिमर्द्दनम् ||

स्वर्गाऽपवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् |
एतत् कवचम् ज्ञात्वा मन्त्र सिद्धिर्न जायते  ||

अथ फलश्रुतिः ||
चत्वारिंश सहस्त्राणि पठेच्छुद्धात्मना नरः |
एक वारं पठेनित्यं कवच सिद्धिदं महत् ||

द्विवारं वा त्रिवारं वा पठेदायुष्माप्नु यात् |
क्रमादेकादशादेवमावर्तन कृतात् सुधीः ||

वर्षान्ते दर्शनं साक्षाल्लभते नाऽत्र संशयः |
यं यं चिन्तयते कामं तं तं प्राप्नोति पुरुषः ||
ब्रह्मोदीप्तिमेताद्धि  तवाऽग्रे कथितं महत् ||

इत्येव मुक्तत्वा कवचं महर्षिस्तूष्णी वभूवेन्दुमुखी निरीक्ष्य |
संहृष्ट चिताऽपि तदा तदीय पादौ ननामाऽति मुदास्व भर्तृ: ||       

|| इति श्री एकादश हनुमान मुखी कवच सम्पूर्णं || 



  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post