संसार मोहन गणेश कवचम् | Ganesh Kavach |


संसार मोहन गणेश कवचम्

संसार मोहन गणेश कवचम् | Ganesh Kavach |
संसार मोहन गणेश कवचम्


विनियोग 
ॐ अस्य श्री गणेश कवच मंत्रस्य, प्रजापतिः ऋषिः,
वृहती छन्दः , श्रीगजमुख विनायको देवता, गं बीजं, 
गीं शक्तिः, गः कीलकम्, धर्मकामार्थमोक्षेषु, 
श्री गणपति प्रीत्यर्थे जपे विनियोगः | 



|| कवचम् || 
ॐ गं हुं श्रीगणेशाय स्वाहा में पातु मस्तकम् | 
द्वात्रिंदशाक्षरो मंत्रो ललाटो मे सदाऽवतु || 

ॐ ह्रीं श्रीं क्लीं गमिति वै सततं पातु लोचनम् |
तालुकं पातु विघ्नेशः सततं धरणीतले || 

ॐ ह्रीं श्रीं क्लीमिति परं सततं पातु नासिकाम् |
ॐ गौं गं शूपकर्णाय स्वाहा पात्वधरं मम् || 

दन्ताश्च तालुकां जिह्वा पातु में षोडशाक्षरः | 
ॐ लं श्रीलम्बोदरायेति स्वाहा गण्डं सदाऽवतु || 

ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णम् सदाऽवतु |
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु || 

ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु |
ॐ क्लीं ह्रीमिति कंकालं पातु वक्षःस्थलं च गम् ||
 
करौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् | 
प्राच्यां लम्बोदरः पातु चाग्नेयां विघ्ननायकः || 

दक्षिणे पातु विघ्नेशो नैरृत्यां तू गजाननः |
पश्चिमे पार्वती पुत्रो वायव्यां शङ्करात्मजः ||
 
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च | 
ऐशान्यामेकदंतश्च हेरम्बः पातु चोर्ध्वतः || 

अधो गणपतिः पातु सर्वपूज्यश्च सर्वतः | 
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ||
 
इति ते कथितं वत्स सर्वमंत्रौघविग्रहम् |
संसार मोहनं नाम कवचं परमाद्भुतम् || 

|| इति श्री ब्रह्मवैवर्त्तान्तर्गते श्रीसंसारमोहन गणेश कवच सम्पूर्णं || 





karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post