श्री कमलात्मिकोपनिषत् | Shri Kamalatmika Upnishad |


|| श्री कमलात्मिकोपनिषत् || 

श्री कमलात्मिकोपनिषत् | Shri Kamalatmika Upnishad |
 श्री कमलात्मिकोपनिषत् 


अथ लोकान् पर्यटन् सनत्कुमारो ह वैदेहः 
पुण्य - चिताल्लोकानतीत्य वैष्णवं धाम 
दिव्य - गणोपेतं विद्रुम् - वेदिका - मणि -
 मुक्ता - गणार्चितं प्राय | तत्रापश्यन् महा -
 मायां परार्द्धय्- वस्त्राभरणोत्तरीयां पर्यङ्कस्था 
वस्त्राभरणोत्तरीयां पर्यङ्कस्थां पारे चरन्ती मादि -
 देवं भगवन्तं परमेश्वरं दृष्ट्वा  च तां गद् गद वाक् -
 प्रफुल्ल - रोमा स्तोतुमुप - चक्रमे || 

वाचं मे दिशतु श्रीर्देवी, मनो मे दिशतु वैष्णवी |
 ओजस्तेजो बलं दाक्ष्यं बुद्धेर्वैभवमस्तु       
मे | त्वत् - प्रसादाद् भगवति ! प्रज्ञानं मे ध्रुवं भवेत् | 
शन्नो दिशतु श्रीर्देवी महा - माया वैष्णवी 
शक्तिराद्या | यामासाद्य स्वयमादि -
 देवो भगवान् परावरज्ञस्त्रिधा सम्भिन्नो लोकांस्त्रीन्
सृजत्यवत्यत्ति च | यद् - भ्रू - विक्षेप - बलमापन्नो ह्यब्ज -
 योनिस्तदितरे चामरा मुख्याः सृष्टि - चक्र - प्रणेतारः सम्बभूवुः |

 या वै वरदा स्वोपाया सु - प्रसन्ना सुखयति सहस्त्र -
 पुरुषान् ये लोकाः सन्ततमानमन्ति शिरसा हृदयेन 
च तामेकां लोक - पूज्यां न ते दुर्गतिं यान्ति भूताः || 

अथ महत्या संवृद्धया साम्राज्येन पुत्रैः पौत्रैरन्वितो भूमि -
 पृष्ठे शतं समास्त इज्याभिरिष्ट् वा 
देवान् पितृन् मनुष्यानथ भूरी - दक्षिणाभिस्त्वत् -
 प्रसादान्महान्तो गच्छन्ति वैष्णवं लोकमपुनर्भवाय
 ये राजर्षयो ब्रह्मर्षयस्तेऽपि चासत् - कृत् त्वां 
प्रागसन्त एव सुखमामनन्ति | नान्यः पन्थाः विद्यतेऽयनाय किं पुनरिहादि
 - देवो भगवान्नारायणस्त्वा मधीं - देवाखिलं करोति | 
किं वर्णये त्वां, सहस्त्र - कृत्वा नमस्ते || 

य इमा ऋचः पठन्ति प्रातरुत्थाय भूरी दान 
तेषां किञ्जि दिह यावशिष्टय्यदैश्वर्य दुर्लभं प्राणिनां हि || 

|| श्रीकमलात्मिकोपनिषत् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post