श्री शनिस्तवराज | Shani Stavraaj |


श्री शनिस्तवराज 


संकट निवारण व मनोवांछित फलों की प्राप्ति में विशेष उपयोगी 

विनियोग 

ॐ अस्य श्री शैनैश्चरस्तवराजस्य सिन्धुद्वीप ऋषिः | 
गायत्री छन्दः आपो देवता शनैश्चर प्रीत्यर्थे शनिदेवता पाठे विनियोगः | 

नारद उवाच - 

ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः | 
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् || १ || 

शिरो मे भास्करिः पातु भालं छायासुतोऽवतु | 
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती || २ || 

घ्राणं मे भीषणः पातु मुखं वलिमुखोऽवतु |  
स्कन्धौ संवर्तकः पातु भुजौ मे भयदौऽवतु || ३ || 

सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु | 
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः || ४ || 

पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः | 
रक्षामेतां पठेन्नित्यं सौरनेमिबलैर्युताम् || ५ ||

सुखी पुत्री चिरायुश्च स भवेन्नैव संशयः | 
ॐ सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः || ६ || 

शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः | 
शितिकण्ठनिभो नीलश्चछायाह्रदयनन्दनः || 7 || 

कालदृष्टिः कोटराक्ष स्थूलरोमा बलीमुखः | 
दीर्घो निर्माससंगात्रस्तु शुष्को घोरो भयानकः || 8 ||
 
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः | 
मन्दो मन्दगतिः खंजोस्ततश्च संवर्तको यमः || 9 || 

ग्रहराजः कराली च सूर्यपुत्रो रविः शशी | 
कुजो बुधो गुरुः काव्यों भानुजः सिंहिकासुतः || 10 ||
 
केतुदेवपतिर्बाहु: कृतान्तो नैरृतस्तथा | 
कुशी मरुत्कुबेरश्च ईशानः सुर आत्म भू || 11 || 

विष्णुर्हरो गणपतिः कुमारः काम ईश्वर | 
कर्ता हर्ता पालयिता राज्यभुग्राज्यदायकः || 12 ||
 
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः | 
क्रूरकर्मविधाता च सर्वकर्माविरोधकः || 13 ||
 
तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः | 
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः || 14 || 

स्थिरासनः स्थिरगतिर्महाकायो महाबलः | 
महाप्रभो महाकालः कालात्मा कालकालकः || 15 ||
 
आदित्यः भयदाता च मृत्युरादित्यनन्दनः | 
शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः || 16 ||
 
तीथ्यात्मा तिथिगणनो नक्षत्रगणनायकः | 
योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः || 17 || 

शमीपुष्पप्रियः श्यामस्त्रैलोक्य भयदायकः | 
नीलवासाः क्रियासिन्धुर्नीलाञ्जयजनच्छविः || 18 ||
 
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः | 
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः || 19 ||
 
पठेनित्यं तस्य पीड़ा समस्ता नश्यति ध्रुवम् |
कृत्वा पूजां पठेन्मर्त्यो भक्तिमान् य स्तवं सदा || 20 ||
 
विशेषतः शनिदिने पीड़ा तस्य विनश्यति | 
जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे || 21 || 

दशासु च गते सौरेस्तदा स्तवमिमं पठेत्त् |
पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः || 22 ||
 
विधाय लौहप्रतिमां नरो दुःखाद्विमुच्यते | 
बाधाचान्याग्रहाणां च यः पठेतस्य नश्यति || 23 ||
 
भीतो भयाद्विमुच्येत बद्धो म्युच्येत बंधनात् | 
रोगी रोगाद्विमुच्येत बद्धो मुच्येत  बंधनात् || 24 || 

रोगी रोगाद्विमुच्येत बद्धो नरः इमं पठेत् | 
पुत्रबान्धवान् श्रीमान्जायते नात्र संशयः || 25 || 

नारदउवाच 

स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूच्छनैश्चरः | 
दत्त्वा राज्ञे वरं कामं शनिश्चरान्तर्दधे तदा || 26 || 

|| इति श्रीशनैश्चरस्तवराज: सम्पूर्णं ||      

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

1 Comments

Previous Post Next Post