श्री महागणपति वज्र पञ्जर कवच | shri mahaganpati vajra panjar kavach |


श्री महागणपति वज्र पञ्जर कवच 

श्री महागणपति वज्र पञ्जर कवच | shri mahaganpati vajra panjar kavach |
श्री महागणपति वज्र पञ्जर कवच 

श्रीरुद्रयामल तंत्र में स्थित यह कवच सर्वोत्तम है | साधको को अवश्य कवच का पाठ करना चाहिए | मंत्र एवं पूजन की सिद्धि के लिए | गणेश उपासको के लिए यह रामबाण कवच है | 

महादेवि गणेशस्य वरदस्य महात्मनः | 
कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् || 

विनियोगः 
ॐ अस्य श्री महागणपति वज्रपञ्जर कवचस्य श्रीभैरवऋषिः गायत्रं छन्दः श्रीमहागणपति देवता गं बीजं ह्रीं शक्तिः कुरु कुरु कीलकं वज्रविद्यादि सिध्यर्थे श्रीमहागणपतिः वज्रपञ्जर कवच पाठे विनियोगः | 

ऋष्यादिन्यास : 
श्रीभैरवऋषये नमः शिरसि | 
गायत्र छन्दसे नमः मुखे | 
श्रीमहागणपति देवतायै नमः ह्रदि | 
गं बीजाय नमः गुह्ये | 
ह्रीं शक्तये नमः नाभौ | 
कुरूकुरू कीलकाय नमः पादयोः | 
वज्रविद्यादि सिध्यर्थे महागणपति वज्रपञ्जर कवचपाठे विनियोगाय  सर्वाङ्गे | 

करन्यास :
गां अङ्गुष्ठाभ्यां नमः | 
गीं तर्जनीभ्यां नमः | 
गूं मध्यमाभ्यां नमः | 
गैं अनामिकाभ्यां नमः | 
गौं कनिष्ठिकाभ्यां नमः | 
गः करतलकर पृष्ठाभ्यां नमः | 

हृदयादिन्यास :
गां हृदयाय नमः | 
गीं शिरसे स्वाहा | 
गूं शिखायै वषट्  नमः | 
गैं कवचाय हुम् नमः | 
गौं नेत्रत्रयाय वौषट् नमः | 
गः अस्त्राय फट् नमः | 

गणपति ध्यान 
विघ्नेशं विश्ववंद्यं सुविपुल यशसं लोकरक्षा प्रदक्षम् 
साक्षात् सर्वापदासु प्रशमन सुमतिं पार्वती प्राणसूनुम् | 
प्रायः सर्वसुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानम् 
कारूण्येनान्तरायामित भयशमनं विघ्नराजं नमामि || 

|| मूल कवच पाठ || 
 ॐ श्रीं ह्रीं गं शिरः पातु महागणपतिः प्रभुः | 
विनायको ललाटं में विघ्नराजो भ्रुवौ मम || 

पातु नेत्रे गणाध्यक्षो नासिकां में गजाननः | 
श्रुती मेंऽवतु हेरम्बो गण्डौ में मोदकाशनः || 

द्वै मातुरो मुखं पातु चाधरौ पात्वरिन्दमः | 
दंतान् ममैक दन्तोऽव्याद् वक्रतुण्डोऽवताद्रसाम् ||

गांगेयों में गलं पातु स्कन्धौ सिंहासनोऽवतु | 
विघ्नान्तको भुजौ पातु हस्तौ मूषक वाहनः || 

उरु ममावतान्नित्यं देवस्त्रि पुर घातनः | 
हृदयँ में कुमारोऽव्याज्जयन्तः पार्श्व युग्मकम् || 

प्रद्युम्नो मेंऽवतात् पृष्ठं नाभिं शङ्कर नन्दनः | 
कटिं नन्दिगणः पातु शिश्नं वीरेश्वरोऽवतु || 

मेढ्रे मेंऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् | 
विराटकोऽवतादूरु जानू में पुष्पदन्तकः || 

जङ्घे मम विकर्तोऽव्याद् गुल्फावन्त्य गणोऽवतु | 
पादौ चित्त गणःपातु पादाधो लोहितोऽवतु || 

पादपृष्ठं सुन्दरोऽव्याद् नूपुराढ़यो वपुर्मम | 
विचारो जठरं पातु भूतानि चोग्र रूपकः || 

शिरसः पादपर्यन्तं वपुःसप्त गणोऽवतु | 
पादादि मूर्धपर्यन्तं वपुः पातु विनर्तकः || 

विस्मारितं तु यत्स्थानं गणेशस्तत् सदाऽवतु | 
पूर्वे मां ह्रीं करालोऽव्यादाग्नेये विकरालकः || 

दक्षिणे पातु संहारो नैऋते रुरु भैरवः | 
पश्चिमे मां महाकालो वायौ कालाग्नि भैरवः || 

उत्तरे मां सितास्योऽव्यादैशान्यामसितात्मकः | 
प्रभाते शतपत्रोंऽव्यात सहस्त्रारस्तु मध्यमे || 

दंतमाला दिनान्तेऽव्यान्निशि पात्रं सदाऽवतु |
कलशो मां निशीथेऽव्यान्निशांते परशुस्तथा |
सर्वत्र सर्वदा पातु शङ्ख युग्मं च मद्वपुः || 

ॐ ॐ राजकुले हौं हौं  रणभये ह्रीं ह्रीं कुद्यूतेऽवतात्
श्रीं श्रीं शत्रुगृहे शशौं जलभये क्लीं क्लीं वनान्तेऽवतु | 
ग्लौं ग्लूं ग्लैं ग्लं गुं सत्वभीतीषु महा व्याघ्यार्तिषु ग्लौं गं गौं 
नित्यं यक्ष पिशाच भूतफणिषु ग्लौं गं गणेशोऽवतु | 

|| फलश्रुतिः || 
इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् | 
वज्रपञ्जर नामानं गणेशस्य महात्मनः || 

अङ्गभूतं मनुमयं सर्वाचारैक साधनम् |
विनानेन न सिद्धिः स्यात् पूजनस्य जपस्य च || 

तस्मात् तु कवचं पुण्यं पठेद्वा धारयेत् सदा | 
तस्य सिद्धिर्महादेवि करस्था पारलौकिकी || 

यं यं कामयते कामं तं तं प्राप्नोति पाठतः | 
अर्धरात्रे पठेन्नित्यं सर्वाभीष्ट फलं लभेत् || 

इतिगुह्यं सुकवचं महागणपतेः प्रियम् | 
सर्वसिद्धिमयं दिव्यं गोपयेत् परमेश्वरि || 

|| इति श्रीरुद्रयामले श्रीमहागणपति वज्रपञ्जर कवच सम्पूर्णं || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post