श्री बालरक्षा स्तोत्र | Shri balraksha Stotra |


श्री बालरक्षा स्तोत्र

श्री बालरक्षा स्तोत्र | Shri balraksha Stotra |
श्री बालरक्षा स्तोत्र


अगर छोटे बच्चो को बात बात पर नजर लगती है |
 बुरे या डरावने स्वप्ने से भयभीत रहते है बच्चे तो अवश्य
 श्रीमद भागवत के दशम स्कंध में स्थित 
बालरक्षा स्तुति ( स्तोत्र ) का अवश्य पाठ करे | 

|| श्रीगणेशाय नमः || 
|| श्रीकृष्णाय नमः || 

अव्यादजोंऽघ्रिर्मणिमांस्तव जान्वथोरु  यज्ञोऽच्युतः  कटितटं जठरं हयास्यः | 
ह्रत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् || 
चक्र्यगतः सहगदो हरिरस्तु पश्चात्वपार्श्वयोर्धनुरसी मधुहाजनश्च | 
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् || 
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु | 
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु || 
पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः | 
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः || 
वज्रन्तमव्याद्वैकुण्ठो आसिनं त्वां श्रियः पतिः | 
भुन्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः || 
डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः | 
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः || 
कोटरारेवती ज्येष्ठापूतनामातृकादयः | 
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: || 
स्वप्नद्रष्टा महोत्पाता वृद्धबालग्रहाश्च ये | 
सर्वे नश्यन्तु ते विष्णोर्नामग्रहण भीरवः || 

|| इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा सम्पूर्णं || 
    


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post