लक्ष्मी सूक्त | Lakshmi suktam |

 

लक्ष्मी सूक्त

लक्ष्मी सूक्त 




सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे | 
भगवति हरिवल्ल्भे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् || 

धनंमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः | 
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्विनौ || 

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा | 
सोमं धनस्य सोमनो मह्यं ददातु सोमिनः || 

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः | 
भवन्ति कृत पुण्यानां भक्तानां सूक्तंजापिनाम् || 

पद्मानने पद्मऊरू पद्माक्षि पद्मसम्भवे | 
तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् || 

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् |
विष्णुप्रियां सखीं देवीं नमाम्यच्युत वल्ल्भाम् || 

महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि |
 तन्नो लक्ष्मीः प्रचोदयात् || 

पद्मानने पद्मिनिपद्मपत्रे पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि | 
विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्त्व || 

आनन्दः कर्दमः श्रीदश्चिक्लीत  इति विश्रुताः | 
ऋषयः श्रियपुत्राश्च मय श्रीर्देवी देवता || 

ऋणरोगादि दारिद्र्यं पापन्च अपमृत्युवः | 
भयशोकमनस्तापा नश्यन्तु मम सर्वदा || 

श्रीर्वर्चस्यमायुष्यमारोग्यमाविधाच्छोभमानं महीयते | 
धनंधान्यंपशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः || 

|| अस्तु || 


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post