श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् | Lakshmi Ashttottara Shatnama Stotram |

 

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् 

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् 
देव्युवाच 

देवदेव ! महादेव ! त्रिकालज्ञ ! महेश्वर!

करुणाकर देवेश ! भक्तानुग्रहकारक  || 

अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः || 

ईश्वर उवाच 

देवि! साधो महाभागे महाभाग्य प्रदायकं | 

सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम्  || 

सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् | 

राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परं || 

दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् | 

पद्मादीनां वरान्तानां निधीनां नित्यदायकम् || 

समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदं | 

किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं || 

तव प्रीत्याद्य वक्ष्यामि समाहितमनाष्श्रुणु | 

अष्टोत्तर शतस्यास्य महालक्ष्मीस्तु देवता || 

क्लिं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी | 

अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः || 

ध्यानम् 

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां 

हस्ताभ्याममयप्रदां मनिगणैः नानाविधैः भूषितां | 

भक्ताभिष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां 

पार्श्वे पङ्कज शङ्ख पद्म निधिभिः युक्तां सदा शक्तिभिः || 

सरसिज निलये सरोजहस्ते धवल तरांशुक गन्धमाल्य शोभे | 

भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् || 

ॐ 

प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदां | 

श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकम् || १ || 

वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधां | 

धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् || २ || 

अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीं | 

नमामि कमलां, कान्तां, क्षमां,क्षीरोद सम्म्भवाम् || ३ || 

अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्ल्भां | 

अशोका, ममृतां दीप्तां, लोकशोक विनाशिनीम् || ४ || 

नमामि धर्मनिलयां, करुणां, लोकमातरं | 

पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुन्दरीम् || ५ || 

पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमां | 

पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगन्धिनीम् || ६ || 

पुण्यगन्धां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभां | 

नमामि चन्द्रवदनां, चन्द्रां, चन्द्रसहोदरीम् || ७ || 

चतुर्भुजां, चन्द्ररूपां, इन्दिरा, मिन्दुशीतलां | 

आह्लाद जननीं, पुष्टिं, शिवां, शिवकारीं, सतीम् || ८ || 

विमलां, विश्वजननीं, तुष्टीं, दारिद्र्य नाशिनीं | 

प्रीति पुष्करिणीं, शान्तां, शुक्लमाल्याम्बरां, श्रियम् || ९ || 

भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीं | 

वसुन्धरा, मुदाराङ्गां, हरिणीं, हेममालिनीम् || १० || 

धनधान्यकरीं, सिद्धिं, स्त्रैणसौम्यां, शुभप्रदां | 

नृपवेश्म गतानन्दां, वरलक्ष्मीं, वसुप्रदाम् || ११ || 

शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयां | 

नमामि मङ्गलां देवीं, विष्णु वक्षःस्थल स्थिताम् || १२ || 

विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रितां | 

दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् || १३ || 

नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकां | 

त्रिकालज्ञान सम्पन्नां, नमामि भुवनेश्वरीम् || १४ || 

लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरङ्गधामेश्वरीं | 

दासीभूत समस्तदेव वनितां लोकैक दीपाङ्कुराम् || 

श्रीमन्मन्द कटाक्ष लब्ध विभवद् - ब्रह्मेन्द्र गङ्गाधरां | 

त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् || १५ || 

मातर्नमामि! कमले! कमलायताक्षि! 

श्री विष्णु हृत-कमलवासिनि! विश्वमातः! 

क्षीरोदजे कमल कोमल गर्भगौरी! 

लक्ष्मी! प्रसीद सततं समतां शरण्ये || १६ || 

त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः | 

दारिद्रय ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः || 

देवीनाम सहस्त्रेषु पुण्यमष्टोत्तरं शतं | 

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः || १७ || 

भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकं | 

अष्टैश्वर्य भवाप्नोति कुबेर इव भूतले || 

दारिद्रय मोचनं नाम स्तोत्रमम्बापरं शतं | 

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः || १८ || 

भुक्त्वातु विपुलान् भोगान् सायुज्यमाप्नुयात् | 

प्रातःकाले पठेन्नित्यं सर्व दुःखोप शान्तये | 

पठन्तु चिन्तयेद्देवीं सर्वाभरण भूषिताम् || १९ || 


|| इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम् || 


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post