तंत्रोक्त भैरव कवच | Tantrokt Bhairav Kavacham |

  

तंत्रोक्त भैरव कवच 

तंत्रोक्त भैरव कवच 


सभी प्रकार के तंत्र-मंत्र-भूत-प्रेत-डाकिनी-शाकिनी आदि बाधाओं से मुक्ति देता है यह तंत्रोक्त भैरव कवच |
इसके नित्य काम से काम 3 पाठ करने चाहिए | 


ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः | 
पातु मां बटुको देवो भैरवः सर्वकर्मसु || 

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा | 
आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः || 

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे | 
वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः || 

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा | 
संहारभैरवः पायादीशान्यां च महेश्वरः || 

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः | 
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः || 

रामदेवो वनान्ते च वने घोरस्तथावतु | 
जले तत्पुरुषः पातु स्थले ईशान एव च || 

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु |  
हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ||

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः | 
मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा ||

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा |
वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा || 

|| इति श्रीभैरव कवचं सम्पूर्णं || 



Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post