तंत्रोक्त भैरव कवच | Tantrokt Bhairav Kavacham |

  

तंत्रोक्त भैरव कवच 

तंत्रोक्त भैरव कवच 


सभी प्रकार के तंत्र-मंत्र-भूत-प्रेत-डाकिनी-शाकिनी आदि बाधाओं से मुक्ति देता है यह तंत्रोक्त भैरव कवच |
इसके नित्य काम से काम 3 पाठ करने चाहिए | 


ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः | 
पातु मां बटुको देवो भैरवः सर्वकर्मसु || 

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा | 
आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः || 

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे | 
वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः || 

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा | 
संहारभैरवः पायादीशान्यां च महेश्वरः || 

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः | 
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः || 

रामदेवो वनान्ते च वने घोरस्तथावतु | 
जले तत्पुरुषः पातु स्थले ईशान एव च || 

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु |  
हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ||

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः | 
मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा ||

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा |
वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा || 

|| इति श्रीभैरव कवचं सम्पूर्णं || 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post