ads

मातङ्गी स्तवन | Matangi Stavan |


मातङ्गी स्तवन

मातङ्गी स्तवन 


ईश्वरोवाच 

आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विश्रुतकीर्तिमापुः | 
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये || १ || 
नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं चन्द्रकलावतंसाम् | 
आम्लायवाग्भिः प्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण || २ || 
विनम्रदेवासुरमौलिरत्नैर्विराजितं ते चरणारविन्दम् |   
भजन्ति ये देवि महीपतीनां ब्रजन्ति ते सम्पदमादरेण || ३ || 
मातङ्गिनीनां गमने भवत्याः शिञ्जिनमञ्जीरमिदं भजे ते | 
मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचनं विशुद्धम् || ४ || 
पादात्पदं शिञ्जितनूपुराभ्यां कृतार्थयंतीं पदवीं पदाभ्याम् | 
आस्फालयंतीं कलवल्लकीं तां मातङ्गीनीं सद्वृद्धयां घिनोमि || ५ || 
लीलांशुकाबद्धनितम्बविम्बां तालीदलेनार्पितकर्णभूषाम् | 
माध्वीसदाघूर्णितनेत्रपद्मां घनस्तनीं शम्भुवधुं नमामि || ६ || 
तडिल्लताकान्तमलक्ष्यभूषं चिरेण लक्ष्यं नवलोमराज्या | 
स्मरामि भक्त्या जगतामधिशे बलित्रयाकं तव मध्यमम्ब || ७ || 
नीलोत्पलानां श्रियमावहन्तीं कान्त्या कटाक्षैः कमलाकराणाम् | 
कदम्बमालाञ्चितकेशपाशां मतङ्गकन्यां हृदि भावयामि || ८ || 
ध्यायेयमारक्तकपोलविम्बं विम्बाधरन्यस्तललामरम्यम् | 
आलोलनीलालकमायताक्षं मन्दस्मितं ते वदनं महेशि || ९ || 
स्तुत्यानया शङ्करधर्मपत्नीं मातङ्गीनीं वागधिदेवतां माम् | 
स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं नित्यमुपाश्रयन्ति || १० || 

|| इति श्रीरुद्रयामले मातङ्गीस्तवः समाप्त ||    
मातङ्गी स्तवन | Matangi Stavan | मातङ्गी स्तवन | Matangi Stavan | Reviewed by karmkandbyanandpathak on 2:25 AM Rating: 5

No comments:

Powered by Blogger.