मातङ्गी स्तवन | Matangi Stavan |


मातङ्गी स्तवन

मातङ्गी स्तवन


|| ईश्वरोवाच ||

आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विश्रुतकीर्तिमापुः |
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये || १ ||
नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं चन्द्रकलावतंसाम् |
आम्लायवाग्भिः प्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण || २ ||
विनम्रदेवासुरमौलिरत्नैर्विराजितं ते चरणारविन्दम् |
भजन्ति ये देवि महीपतीनां ब्रजन्ति ते सम्पदमादरेण || ३ ||
मातङ्गिनीनां गमने भवत्याः शिञ्जिनमञ्जीरमिदं भजे ते |
मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचनं विशुद्धम् || ४ ||
पादात्पदं शिञ्जितनूपुराभ्यां कृतार्थयंतीं पदवीं पदाभ्याम् |
आस्फालयंतीं कलवल्लकीं तां मातङ्गीनीं सद्वृद्धयां घिनोमि || ५ ||
लीलांशुकाबद्धनितम्बविम्बां तालीदलेनार्पितकर्णभूषाम् |
माध्वीसदाघूर्णितनेत्रपद्मां घनस्तनीं शम्भुवधुं नमामि || ६ ||
तडिल्लताकान्तमलक्ष्यभूषं चिरेण लक्ष्यं नवलोमराज्या |
स्मरामि भक्त्या जगतामधिशे बलित्रयाकं तव मध्यमम्ब || ७ ||
नीलोत्पलानां श्रियमावहन्तीं कान्त्या कटाक्षैः कमलाकराणाम् |
कदम्बमालाञ्चितकेशपाशां मतङ्गकन्यां हृदि भावयामि || ८ ||
ध्यायेयमारक्तकपोलविम्बं विम्बाधरन्यस्तललामरम्यम् |
आलोलनीलालकमायताक्षं मन्दस्मितं ते वदनं महेशि || ९ ||
स्तुत्यानया शङ्करधर्मपत्नीं मातङ्गीनीं वागधिदेवतां माम् |
स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं नित्यमुपाश्रयन्ति || १० ||

|| इति श्रीरुद्रयामले मातङ्गीस्तवः समाप्त ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post