अथ पुराणोक्त श्रीसूक्तम् | Puronakta shrisuktam |

                     

      || अथ पुराणोक्त श्रीसूक्तम् ||   



Puronakta shrisuktam


                              अथ पुराणोक्त श्रीसूक्तम्                                  

हिरण्यवर्णा हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरुपाम् | 

लक्ष्मीमृगीरुपधरां श्रियं त्वं मदर्थमाकारय जातवेदः || 


यस्यां सुलक्ष्म्यामहमागतायां हिरण्यगोडश्वात्म जमित्रसाहान् | 

लभेयमाशु ह्यनपायिनीं मां मदर्थमाकारय जातवेदः || 


प्रत्याह्वयेतामहमश्वपूर्वां देवीं श्रियं मध्यरथादियुक्ताम् | 

प्रभोधिनीं हस्सिुबृंहितेनाहूता मया सा किल सेविता वै || 


कां सुस्मितां तामिह पद्मवर्णामार्द्रा सुवर्णा वरणां ज्वलन्तीम् | 

तृप्तां हि भक्तानथ तर्पयन्तीमुपह्वयेडहं कमलासनस्थाम् || 


लोके ज्वलन्ती यशसा प्रभासां चन्द्रामुदारामुत देवजुष्टाम् | 

तां पद्मरुपां शरणं प्रपद्ये प्रियं वृणे त्वां व्रजतामलक्ष्मीः || 


वनस्पतिस्ते तपसोडर्धजातो वृक्षोंडथ बिल्वस्तरुणार्कवर्णे | 

फलानि तस्य त्वदनुग्रहेण माया अलक्ष्मीश्व नुदन्तु बाह्याः || 


उपैतु मां देवसखः कुबेर सा दक्षकन्या मणिना च कीर्तिः | 

जातोडस्मि राष्ट्रे किल मर्त्यलोके कीर्ति समृद्धि च ददातु मह्यम् || 


क्षुत्तृट्कृशाङ्गीं मलिनामलक्ष्मीं तवाग्रजातामुत नाशयामि | 

सर्वामभूतिं ह्यसमद्धिमम्ब गृहाश्च निष्कासय मे द्रुतं त्वम् || 


केनाप्यधृष्यामथ गन्धचिन्हां पुष्टां गवाश्वादियुतां च नित्यम् |

पद्मालये सर्वजनेश्वरीं तां प्रत्याह्वयेडहं खलु मत्समीपम् || 


लभेमहि श्रीर्मनसश्रव कामं वाचस्तु सत्यं च सुकल्पितं वै | 

अन्नस्य भक्ष्यं च पयः पशूनां सम्पद्धिमरुयाश्रयतां यशश्रव || 


मयि प्रसादं कुरु कर्दम त्वं प्रजावती श्रीरभवत्तवया हि |

कुले प्रतिष्ठापय मे श्रियं वै त्वन्मातरं तामुत पद्मालाम् || 


स्निग्धानि चापोऽभिसृजं त्वजंस्त्रं चिक्लीत वासं कुरु मदगृहे त्वम् |

कुले श्रियं मातरमाशु मेद्य श्रीपुत्रसंवासयतां च देवीम् || 


तां पिङ्गलां पुष्करिणीं च लक्ष्मीमार्द्रा च पुष्टिं सुभपद्ममालाम् | 

चंद्रप्रकाशां च हिरण्यरुपां मदर्थमाकारय जातवेदः || 


आर्द्रां तथा यष्टिकरीं सुवर्णां तां यष्टिरुपामथ हेममालाम् | 

सूर्यप्रकाशांश्च हिरण्यरुपां मदर्थमाकारय जातवेदः || 


यस्यां प्रभुतं कनकं च गावो दासीस्तुरङ्गान् पुरुषांश्च सत्याम् |

विन्देयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः || 


श्रियः पंचदशश्लोकं सूक्तं पौराणमन्वहम् | 

यः पठेज्जुहुयाच्चाज्यं श्रेयुतः सततं भवेत् || 


 || इति पुराणोक्त श्रीसूक्तम् || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post