नक्षत्र शान्ति स्तोत्र | Nakshatra Shani Stotram |

 

नक्षत्र शान्ति स्तोत्र

नक्षत्र शान्ति स्तोत्र


कृत्तिका परमा देवी रोहिणी रुचिरानना || १ ||

श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला |
पुनर्वसुस्तथा पुष्य आश्र्लेषाऽथ महाबला || २ ||

नक्षत्रमातरो ह्येताःप्रभामालाविभूषिताः |
महादेवाऽर्चने शक्ता महादेवाऽनुभावितः || ३ ||

पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु में सदा |
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी || ४ ||

उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा |
स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः || ५ ||

अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् |
नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः || ६ ||

ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः |
अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वीतम् || ७ ||

पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा |
अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः || ८ ||

एताः पश्चिमतो दिप्ता राजन्ते राजमूर्तयः |
ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः || ९ ||
 
मम शान्तिं प्रकृर्वन्तु विभूतिभिः समन्विताः |
धनिष्ठा शतभिशा च पूर्वाभाद्रपदा तथा || १० ||

उत्तराभाद्ररेवत्यावश्विनी च महर्धिका |
भरणी च महावीर्या नित्यमुत्तरतः स्थिताः || ११ ||

शिवार्चनपरा नित्यं शिवध्यानैकमानसाः |
शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः || १२ ||

|| इति नक्षत्रशान्तिस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post