श्री एवं पुत्रकी प्राप्तिके लिये | Shree Avem Putraki Praptike Liye |


श्री एवं पुत्रकी प्राप्तिके लिये

श्री एवं पुत्रकी प्राप्तिके लिये 

श्री एवं पुत्रकी प्राप्तिके लिये


श्रीगणाधिपस्तोत्रम्

सरगिलोकदुर्लभं वीरगिलोकपूजितं सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् |
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका नमामि तं गणाधिपं कृपापयःपयोनिधिम् ||

गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं  करीन्द्रवक्त्रमानताधसंघवारणोद्यतम् |
सरीसृपेशबद्धकुक्षिमाश्रयामि संततं शरीरकान्तिनिर्जिताब्जबन्धुबालसंततिम् ||

शुकदिमौनिवन्दितं गकारवाच्यमक्षरं प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये |
चकासनं चतुर्भुजैर्विकासिपद्मपूजितं प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम् ||

नराधिपत्वदायकं स्वरादिलोकदायकं जरादिरोगवारकं निराकृतासुरव्रजम् |
कराम्बुजैर्धरन्सृणिन् विकारशून्यमानसैर्हृदा सदाविभावितं मुदा नमामि विघ्नपम् ||

श्रमापनोदनक्षमं समाहितान्तरात्मना समाधिभिः सदार्चितं क्षमानिधिं गणाधिपम् |
रमाधवादिपूजितं यमान्तकात्मसम्भवं शमादिषड्गुणप्रदं नमामि तं विभूतये ||

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः |
भवन्ति ते विदाम्पुरः प्रगितवैभवा जनाश्चिरायुषोऽधिकश्रियः सुसूनवो न संशयः ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post