श्री शिवा शिव द्वारा गणेश स्तोत्र | Shree Shiva Shiv krut Ganesh Stotram |

 

श्री शिवा शिव द्वारा गणेश स्तोत्र

श्री शिवा शिव द्वारा गणेश स्तोत्र



श्रीशक्तिशिवावूचतुः 

ॐ नमस्ते गणनाथाय गणानां पतये नमः |
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ||

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च |
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ||

वरदाभयहस्ताय नमः परशुधारिणे |
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ||

अनामयाय सर्वाय सर्वपूज्याय ते नमः |
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ||

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते |
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ||

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः |
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ||

विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते |
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ||

किं स्तुवो योगरूपं तं प्रणमावश्च विध्नपम् |
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः ||

तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ||

श्रीगणेश उवाच

भवत्कृतमिदं स्तोत्रं मम भक्तिर्विवर्धनम् ||

भविष्यति च सौख्यस्य पठते शृण्वते प्रदम् |
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ||

धनधान्यदिकं सर्वं लभते तेन निश्चितम् ||

|| इति शक्तिशिवकृतं गणाधीशस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post